१ इतिहासः
22:1 तदा दाऊदः अवदत्, “एतत् परमेश् वरस्य गृहम्, एतत् च...
इस्राएलस्य कृते होमबलिवेदी।
22:2 ततः दाऊदः आज्ञां दत्तवान् यत् ते परदेशिनः एकत्रिताः भवेयुः
इस्राएलदेशः; सः च शिलाकाराः स्थापितवन्तः यत् ते शिलाखण्डान् खण्डयितुं शक्नुवन्ति यत् तेषां निर्माणार्थं
ईश्वरस्य गृहम् ।
22:3 दाऊदः द्वारेषु नखानां कृते प्रचुरं लोहं सज्जीकृतवान्
द्वाराणि, संयोगानाम् कृते च; पीतले च प्रचुरं भारं विना;
22:4 सिदोनीयानां सोरनगरस्य च कृते देवदारवृक्षाः अपि प्रचुराः
दाऊदस्य कृते बहु देवदारकाष्ठानि आनयत्।
22:5 दाऊदः अवदत्, “मम पुत्रः सोलोमनः युवा कोमलः, गृहं च यत्...
निर्माणं कर्तव्यं यतः प्रभुः अत्यन्तं भव्यः, यशः च भवितुमर्हति
सर्वेषु देशेषु वैभवस्य: अतः अहम् अधुना सज्जतां करिष्यामि
तदर्थम् । अतः दाऊदः स्वस्य मृत्योः पूर्वं प्रचुरं सज्जीकरणं कृतवान्।
22:6 ततः सः स्वपुत्रं सोलोमनम् आहूय गृहनिर्माणं कर्तुं आज्ञापितवान्
इस्राएलस्य परमेश् वरस्य कृते।
22:7 दाऊदः सोलोमनं अवदत्, “पुत्र, मम तु निर्माणं मम मनसि आसीत्
मम परमेश् वरस् य नाम्नः गृहम्।
22:8 किन्तु भगवतः वचनं मम समीपम् आगतं यत् त्वं रक्तं पातितवान्
प्रचुरं महतीं युद्धं च कृत्वा गृहं न निर्मास्यसि
मम नाम, यतः त्वया मम दृष्टौ पृथिव्यां बहु रक्तं पातितवान्।
22:9 पश्य तव पुत्रः जायते, यः विश्रामस्य पुरुषः भविष्यति; अहं च
तस्य परितः सर्वेभ्यः शत्रुभ्यः विश्रामं दास्यति, यतः तस्य नाम भविष्यति
सोलोमनः भवतु, अहं तस्य काले इस्राएलाय शान्तिं शान्तिं च दास्यामि।
22:10 सः मम नाम्नः कृते गृहं निर्मास्यति; स च मम पुत्रः भविष्यति, अहं च करिष्यामि
तस्य पिता भव; अहं च तस्य राज्यस्य सिंहासनं स्थापयिष्यामि
इजरायलः सदा कृते।
22:11 इदानीं मम पुत्र, परमेश् वरः भवता सह भवतु; समृद्धिं च कुरु च
तव परमेश्वरस्य गृहं यथा सः भवद्भ्यः उक्तवान्।
22:12 केवलं परमेश् वरः त्वां प्रज्ञां बोधं च ददातु, त्वां च आज्ञां ददातु
इस्राएलस्य विषये त्वं परमेश्वरस्य परमेश् वरस् य नियमं पालनं करोषि।
22:13 तदा त्वं समृद्धिं प्राप्स्यसि यदि विधानस्य पूर्तये सावधानः भवसि तथा च
इस्राएलविषये ये न्यायाः परमेश् वरः मूसाम् आज्ञापितवान्
बलवन्तः, सत्साहसस्य च; मा भयभीतः, न च विषादः।
22:14 अधुना पश्यन्तु, मम क्लेशे अहं भगवतः गृहस्य कृते सज्जीकृतवान्
लक्षं सहस्रं सुवर्णं, सहस्रं सहस्रं च
रजत; पीतले लोहस्य च अभारस्य; यतः प्रचुरता अस्ति।
काष्ठानि अपि पाषाणानि च मया सज्जीकृतानि; त्वं च तस्मिन् योजयितुं शक्नोषि।
22:15 अपि च त्वया सह बहुशः श्रमिकाः, कटनकर्तारः, कार्यकर्तारः च सन्ति
शिलाकाष्ठं च सर्वविधं धूर्तं च सर्वविधस्य
कार्यम्u200c।
22:16 सुवर्णस्य रजतस्य च पीतलस्य लोहस्य च नास्ति
संख्या। अतः उत्तिष्ठ कुरु, परमेश् वरः त्वया सह भवतु।
22:17 दाऊदः अपि इस्राएलस्य सर्वान् राजपुत्रान् स्वपुत्रस्य सोलोमनस्य साहाय्यं कर्तुं आज्ञापितवान्।
इति वदन् ।
22:18 किं भवतः परमेश्वरः परमेश् वरः युष् माभिः सह नास्ति? किं च युष्मान् विश्रामं न दत्तवान्
प्रत्येकं पार्श्वे? यतः सः देशवासिनः मम कृते दत्तवान्
हस्त; भूमिः परमेश् वरस् य समक्षं तस् य प्रजानां च समक्षं वशीकृता।
22:19 इदानीं स्वहृदयं स्वात्मानं च स्वेश्वरं परमेश्वरं अन्वेष्टुं स्थापयतु। उत्पद्
अतः सन्दूकं आनेतुं परमेश् वरस् य पवित्रस्थानं निर्मायताम्
परमेश् वरस् य सन् तिस् य, परमेश् वरस् य पवित्रपात्रेषु च गृहे प्रविशन्
तत् परमेश् वरस् य नाम्नः निर्माणीयम्।