१ इतिहासः
21:1 ततः शैतानः इस्राएलस्य विरुद्धं उत्तिष्ठन् दाऊदं इस्राएलस्य गणनां कर्तुं प्रेरितवान्।
21:2 तदा दाऊदः योआबं जनशासकान् च अवदत्, “गच्छ, संख्यां कुरुत।”
इस्राएलः बेर्शेबातः दानपर्यन्तं; तेषां संख्यां च मम समीपम् आनयतु,
यथा अहं तत् ज्ञास्यामि।
21:3 ततः योआबः अवदत्, “परमेश् वरः स्वजनं शतगुणं करोतु।”
यथा ते अधिकं, किन्तु, मम स्वामी, किं ते सर्वे मम प्रभुस्य न सन्ति
सेवकाः? तर्हि मम प्रभुः किमर्थम् एतत् प्रार्थयति? किमर्थं सः क
इस्राएलदेशस्य अतिक्रमणस्य कारणम्?
२१:४ तथापि राज्ञः वचनं योआबस्य विरुद्धं प्रबलम् अभवत्। अतः योआबः
प्रस्थाय सर्व्व इस्राएलदेशं गत्वा यरुशलेमनगरम् आगतवान्।
21:5 ततः योआबः दाऊदस्य कृते जनानां संख्यां दत्तवान्। सर्वे च
ते इस्राएलस्य सहस्राणि शतसहस्राणि च आसन् यत्
खड्गं गृहीतवान्, यहूदा चतुःशतं दशसहस्राणि जनाः आसन्
यत् खड्गं आकर्षितवान्।
21:6 लेवी बिन्यामीन च सः तेषु न गणयति स्म, यतः राज्ञः वचनं आसीत्
योआबस्य घृणितम्।
21:7 ततः परमेश् वरः एतेन अप्रसन्नः अभवत् । अतः सः इस्राएलदेशं प्रहारं कृतवान्।
21:8 दाऊदः परमेश्वरं अवदत्, “अहं बहु पापं कृतवान् यतः अहं एतत् कृतवान्।”
किन्तु इदानीं तव दासस्य अधर्मं दूरं कुरु इति त्वां प्रार्थयामि। कृते
मया अतीव मूर्खता कृता।
21:9 ततः परमेश् वरः दाऊदस्य द्रष्टारं गादम् अवदत् ।
21:10 गत्वा दाऊदं कथयतु, परमेश्वरः एवम् वदति, अहं त्वां त्रीणि समर्पयामि
things: तेषु एकं त्वां चिनुत, यत् अहं त्वां प्रति तत् करोमि।
21:11 ततः गादः दाऊदस्य समीपम् आगत्य तं अवदत्, “एवं परमेश्वरः वदति, “चयनम्।”
त्वा
२१:१२ वा वर्षत्रयस्य दुर्भिक्षम्; मासत्रयं वा तव पुरतः नाश्यम्
शत्रून्, यदा तव शत्रुणां खड्गः त्वां आक्रमयति; अथवा
त्रयः दिवसाः भगवतः खड्गः, व्याधिः अपि, देशे, च
परमेश् वरस् य दूतः इस्राएलस् य सर्वान् प्रदेशान् नाशयन्।
अतोऽहं तं पुनः किं वचनं आनयिष्यामि इति आत्मनः उपदेशं कुरु
मां प्रेषितवान्।
21:13 दाऊदः गादं अवदत्, “अहं महतीं कष्टं प्राप्नोमि, अधुना अहं पततु।”
भगवतः हस्तः; यतः तस्य दया अतीव महती अस्ति, किन्तु अहं न भवामि
मनुष्यस्य हस्ते पतन्ति।
21:14 ततः परमेश् वरः इस्राएलस् य उपरि व्याधिं प्रेषितवान्, ततः इस्राएलस्य पतनम् अभवत्
सप्ततिसहस्राणि पुरुषाः।
21:15 ततः परमेश् वरः यरुशलेमस् य नाशार्थं स् वर्गदूतं प्रेषितवान्
विनाशयन् परमेश् वरः दृष्टवान्, सः तं दुष् टात् पश् चात्तापं कृत्वा अवदत्
नाशकं दूतं प्रति, पर्याप्तम्, इदानीं तव हस्तं तिष्ठतु। तथा च
परमेश् वरस् य दूतः यबूसी ओर्नानस् य मण्डपगृहे स्थितः आसीत्।
21:16 दाऊदः नेत्राणि उत्थाप्य परमेश्वरस्य दूतं स्थितं दृष्टवान्
पृथिव्याः स्वर्गस्य च मध्ये आकृष्टं खड्गं हस्ते कृत्वा
यरुशलेमस्य उपरि प्रसृतः आसीत्। ततः दाऊदः इस्राएलस्य प्राचीनाः च, ये...
वस्त्रवस्त्रधारिणः, मुखयोः पतिताः।
21:17 दाऊदः परमेश्वरं अवदत्, “किं अहं न जनान् भवितुं आज्ञापितवान्।”
सङ्ख्याता? अहमपि पापं कृत्वा दुष्कृतं खलु; किन्तु यथा
एते मेषाः किं कृतवन्तः? तव हस्तं प्रार्थयामि भगवन् मम
ईश्वर, मम पितुः गृहे च भवतु; किन्तु तव जनानां उपरि न, तत्
ते पीडिताः भवेयुः।
21:18 ततः परमेश् वरस् य दूतः गादम् आज्ञापयत् यत् दाऊदं दाऊदं वदेत्
गत्वा मण्डपे परमेश् वरस् य वेदीं स्थापयेत्
ओर्नान् याबूसी।
21:19 ततः दाऊदः गादस्य वचनं श्रुत्वा गतः, यत् सः नामेन उक्तवान्
प्रभुः।
21:20 ततः ओर्नान् पश्चात् गत्वा स्वर्गदूतं दृष्टवान्। तस्य चत्वारः पुत्राः च सह निगूढाः
तस्मान्। इदानीं ओर्नान् गोधूमं मर्दयति स्म।
21:21 यदा दाऊदः ओर्नान्नगरं गच्छति स्म, तदा ओर्नान् दाऊदं दृष्ट्वा बहिः गतः
मण्डपं कृत्वा दाऊदं प्रति मुखं कृत्वा प्रणमति स्म
भूमि।
21:22 तदा दाऊदः ओर्नान् अवदत्, “अस्य मण्डपस्य स्थानं मम कृते प्रयच्छ।
अहं तस्मिन् परमेश् वराय वेदीं निर्मास्यामि, त्वं तत् मम कृते प्रयच्छसि
पूर्णमूल्येन, येन जनानां कृते व्याधिः निवारितः भवेत्।
21:23 ततः ओर्नान् दाऊदं अवदत्, “तत् भवतः समीपं नय, मम प्रभुः राजा करोतु।”
यत् तस्य दृष्टौ हितं, पश्य, अहं त्वां वृषान् अपि दग्धार्थं ददामि
नैवेद्यं च मर्दनयन्त्राणि, गोधूमं च
मांसार्पणम्; अहं सर्वं ददामि।
21:24 राजा दाऊदः ओर्नान् इत्यस्मै अवदत्, “न। किन्तु अहं तत् पूर्णतया क्रीणामि
मूल्यं यतः अहं तव यत् किमपि भगवतः कृते न गृह्णामि, न च अर्पयिष्यामि
अव्ययेन होमहोम।
21:25 ततः दाऊदः ओर्नान् इत्यस्मै षट्शतं शेकेल् सुवर्णं दत्तवान्
भारः।
21:26 दाऊदः तत्र परमेश् वरस् य वेदीं निर्मितवान्, दग्धं च अर्पितवान्
बलिदानं शान्तिबलिदानं च परमेश् वरं आह्वयत्; स च प्रत्युवाच
तं स्वर्गाद् अग्निना होमवेद्याः उपरि।
21:27 ततः परमेश् वरः दूतः आज्ञां दत्तवान् । पुनः खड्गं च स्थापयित्वा
तस्य म्यानम् ।
21:28 तदा दाऊदः दृष्टवान् यत् परमेश् वरः तस्मै उत्तरं दत्तवान्
यबूसी ओर्नानस्य मण्डपः, ततः सः तत्र बलिदानं कृतवान्।
21:29 यतः परमेश् वरस् य निवासस्थानं यत् मोशेन प्रान्तरे निर्मितवान्
होमबलिवेदी, तस्मिन् ऋतौ उच्चस्थाने आसीत्
गिबियोन् इत्यत्र ।
21:30 किन्तु दाऊदः ईश्वरं पृच्छितुं तस्य पुरतः गन्तुं न शक्तवान् यतः सः भीतः आसीत्
भगवतः दूतस्य खड्गस्य कारणात्।