१ इतिहासः
20:1 अथ वर्षस्य समाप्तेः अनन्तरं तस्मिन् काले यत्...
राजानः युद्धाय निर्गच्छन्ति, योआबः सेनायाः सामर्थ्यं नीतवान्, अपव्ययितवान् च
अम्मोनानां देशं आगत्य रब्बानगरं व्याप्तवान्। किन्तु
दाऊदः यरुशलेमनगरे एव स्थितवान्। योआबः रब्बानगरं प्रहृत्य तस्य नाशं कृतवान्।
20:2 तदा दाऊदः तेषां राज्ञः मुकुटं शिरसा हृत्वा तत् प्राप्नोत्
सुवर्णस्य एकं प्रतिभां तौलितुं तस्मिन् बहुमूल्याः शिलाः आसन्; इति च
दाऊदस्य शिरसि स्थापितः, सः अपि बहु लूटं बहिः आनयत्
नगरस्य ।
20:3 ततः सः तस्मिन् जनान् बहिः आनयित्वा आराभिः छिनत्।
लोहहारैः परशुभिः च। तथैव दाऊदः सर्वैः सह व्यवहारं कृतवान्
अम्मोनसन्ततिनां नगराणि। दाऊदः सर्वे जनाः च
यरुशलेमनगरं प्रत्यागतवान्।
20:4 ततः परं गेजरनगरे युद्धं जातम्
पलिष्टियाः; यस्मिन् काले सिब्बेचाई हुशाथिः सिप्पाईं मारितवान्, तत्
विशालकायस्य सन्तानानां आसीत्, ते च वशीकृताः अभवन्।
20:5 ततः पुनः पलिष्टैः सह युद्धम् अभवत्। एल्हानन् च पुत्रः
जयरः गितीयस्य गोलियथस्य भ्रातरं लहमीं हतवान् यस्य शूलदण्डः
बुनकरपुञ्ज इव आसीत्।
20:6 पुनः गाथनगरे युद्धं जातम्, यत्र कश्चन महान् कदः पुरुषः आसीत्।
यस्य अङ्गुलीः पादाङ्गुलीः चतुः विंशतिः, प्रत्येकं हस्ते षट्, षट् च
एकैकपादे स च दैत्यस्य पुत्रः आसीत्।
20:7 किन्तु यदा सः इस्राएलस्य अवहेलनं कृतवान् तदा शिमेयापुत्रः योनातनः दाऊदस्य भ्रातुः
तं मारितवान्।
20:8 एते गाथनगरे विशालकाय जाताः; ते च हस्तेन पतितवन्तः
दाऊदः, तस्य सेवकानां हस्तेन च।