१ इतिहासः
19:1 ततः परं नहशः सन्तानराजा
अम्मोनः मृतः, तस्य स्थाने तस्य पुत्रः राज्यं कृतवान्।
19:2 तदा दाऊदः अवदत्, “नहाशस्य पुत्रस्य हानुनस्य प्रति अहं कृपां करिष्यामि।
यतः तस्य पिता मयि अनुग्रहं कृतवान्। दाऊदः दूतान् प्रेषितवान्
पितुः विषये तं सान्त्वयन्तु। अतः दाऊदस्य सेवकाः अन्तः आगतवन्तः
अम्मोनसन्ततिदेशं हनुनपर्यन्तं तस्य सान्त्वनाय।
19:3 किन्तु अम्मोनसन्ततिप्रधानाः हानुनं अवदन्, “किं त्वं चिन्तयसि।”
यत् दाऊदः तव पितुः आदरं करोति, यस्मै सः सान्त्वनादातारः प्रेषितवान्
त्वां? किं तस्य दासाः भवतः समीपं अन्वेष्टुं न आगच्छन्ति
पतनं, भूमिं च गुप्तचर्या?
19:4 अतः हनुनः दाऊदस्य सेवकान् गृहीत्वा मुण्डनं कृत्वा छिनत्
तेषां वस्त्राणि मध्ये कठिनतया नितम्बेन प्रेषितवन्तः।
19:5 ततः केचन जनाः गत्वा दाऊदं कथितवन्तः। स च
तान् मिलितुं प्रेषितः, यतः ते पुरुषाः बहु लज्जिताः आसन्। राजा च उक्तवान्।
यावत् दाढ्यं न वर्धते तावत् यरीहोनगरे तिष्ठन्तु, ततः पुनः आगच्छन्तु।
19:6 अम्मोनस्य सन्तानाः यदा दृष्टवन्तः यत् ते घृणिताः अभवन्
दाऊदस्य कृते हनुन् अम्मोनसन्ततिः च सहस्रं टोलान् प्रेषितवान्
रजतं मेसोपोटामियातः रथान् अश्ववाहनान् च भाडेन दातुं
सिरियामाचः, ज़ोबातः बहिः च।
19:7 अतः ते द्वात्रिंशत् सहस्राणि रथानि भाडेन दत्तवन्तः, माकाराजः च
तस्य प्रजाः च; यः आगत्य मेदेबायाः पुरतः स्थापितवान्। सन्तानं च
अम्मोनः स्वनगरेभ्यः समागत्य तत्र आगतः
जंगं।
19:8 दाऊदः तत् श्रुत्वा योआबं सर्वान् वीर्यसमूहान् च प्रेषितवान्
पुरुषाः ।
19:9 अम्मोनस्य सन्तानाः बहिः आगत्य युद्धं पुरतः सज्जीकृतवन्तः
नगरद्वारम् आगताः राजानः स्वयमेव अन्तः आसन्
क्षेत्रम् ।
19:10 यदा योआबः दृष्टवान् यत् तस्य विरुद्धं पुरतः पृष्ठतः च युद्धं कृतम् अस्ति।
सः इस्राएलस्य सर्वेभ्यः विकल्पेभ्यः चयनं कृत्वा तान् विरुद्धं सङ्गृहीतवान्
सीरियादेशीयाः ।
19:11 शेषान् जनान् सः अबीशायस्य हस्ते समर्पितवान्
भ्राता, ते अम्मोनसन्ततिविरुद्धं सङ्ग्रहं कृतवन्तः।
19:12 सः अवदत्, यदि अरामीयाः मम कृते अतिबलवन्तः सन्ति तर्हि त्वं साहाय्यं करिष्यसि
me: किन्तु यदि अम्मोनस्य सन्तानाः भवतः कृते अतिबलवन्तः सन्ति तर्हि अहं करिष्यामि
भवतः साहाय्यं कुर्वन्तु।
19:13 साहसं कुरुत, वयं च अस्माकं कृते वीरतां कुर्मः
प्रजाः, अस्माकं परमेश् वरस् य नगराणां कृते च, परमेश् वरः यत् अस्ति तत् कुरु
तस्य दृष्टौ साधु।
19:14 ततः योआबः तस्य सह स्थिताः जनाः च अरामीयानां समीपं गतवन्तः
युद्धं प्रति; ते तस्य पुरतः पलायिताः।
19:15 अम्मोनजनाः यदा अरामीयाः पलायिताः इति दृष्टवन्तः, तदा ते
तथैव भ्रातुः अबीशायः पुरतः पलाय्य नगरं प्रविष्टवान्।
ततः योआबः यरुशलेमनगरम् आगतः।
19:16 यदा अरामीयाः इस्राएलस्य समक्षं दुर्गतिम् अपश्यन्।
ते दूतान् प्रेषितवन्तः, परे स्थितान् अरियान् जनान् आकृष्य
river: हदरेजरस्य सेनापतिः शोफचः पुरतः अगच्छत्
ते।
19:17 ततः दाऊदं कथितम्; सः सर्वान् इस्राएलान् सङ्गृह्य अतिक्रान्तवान्
जॉर्डन् तेषां उपरि आगत्य तेषां विरुद्धं युद्धं कृतवान्। अतः
यदा दाऊदः अरामीयानां विरुद्धं युद्धं कृतवान् तदा ते युद्धं कृतवन्तः
तेन सह ।
19:18 किन्तु अरामीयाः इस्राएलस्य पुरतः पलायिताः। दाऊदः अरामीयान् सप्त हतवान्
सहस्राणि ये रथैः युद्धं कुर्वन्ति स्म, चत्वारिंशत् सहस्राणि च पदातिभिः, तथा
गणस्य कप्तानं शोफकं मारितवान्।
19:19 हदरेजरस्य दासाः यदा दृष्टवन्तः यत् तेषां दुर्गतिः अभवत्
इस्राएलस्य पुरतः ते दाऊदेन सह शान्तिं कृत्वा तस्य दासाः अभवन्।
न च सिरियादेशीयाः अम्मोनसन्ततिं पुनः साहाय्यं करिष्यन्ति स्म।