१ इतिहासः
18:1 ततः परं दाऊदः पलिष्टिनां प्रहारं कृतवान्,...
तान् वशीकृत्य गाथं तस्याः नगराणि च हस्तात् बहिः गृहीतवान्
पलिष्टियाः।
18:2 सः मोआबदेशं प्रहारं कृतवान्; मोआबीजनाः दाऊदस्य दासाः भूत्वा आनयन्ति स्म
उपहाराः ।
18:3 ततः दाऊदः सोबाराजं हदादेजरं हमात्नगरं प्रति आहतवान्
यूफ्रेटिसनद्याः समीपे स्वस्य आधिपत्यं स्थापयतु।
18:4 ततः दाऊदः तस्मात् रथसहस्राणि सप्तसहस्राणि च हृतवान्
अश्ववाहकाः, विंशतिः सहस्राणि च पदयात्रिकाः, दाऊदः अपि सर्वान् कूजति स्म
रथश्वाः, तेषां तु रथशतं आरक्षिताः |
18:5 यदा दमिश्कस्य अरामीयाः सोबाराजस्य हदादेजरस्य साहाय्यार्थम् आगतवन्तः।
दाऊदः अरामीयानां मध्ये द्वौ विंशतिसहस्रं जनान् मारितवान्।
18:6 ततः दाऊदः सिरियादमास्कस् मध्ये सैन्यदलानि स्थापयति स्म। सिरियादेशीयाः च अभवन्
दाऊदस्य सेवकाः, उपहाराः च आनयन्ति स्म। एवं परमेश् वरः दाऊदस्य रक्षणं कृतवान्
यत्र यत्र गतः।
18:7 ततः दाऊदः सुवर्णस्य कवचानि गृहीतवान् यत् तेषां दासानाम् उपरि आसीत्
हदरेजरः तान् यरुशलेमनगरं नीतवान्।
18:8 तथैव तिभाथतः चुनतः च हदरेजरनगरात् दाऊदम् आनयत्
अतीव पीतले, येन सोलोमनः पीतलसमुद्रं स्तम्भान् च निर्मितवान्।
पीतले पात्राणि च।
18:9 यदा हमथराजः तौ श्रुतवान् यत् दाऊदः सर्वान् सेनान् आहतवान्
हदरेजरः सोबाराजः;
18:10 सः स्वपुत्रं हदोरामं राजा दाऊदस्य समीपं प्रेषितवान्, तस्य कल्याणं पृच्छितुं, तस्य...
अभिनन्दनं कुरुत, यतः सः हदरेजरविरुद्धं युद्धं कृतवान्, प्रहारं च कृतवान्
तस्य; (हदारेजरस्य हि तौ सह युद्धम् आसीत्;) तस्य च सह सर्वविधम्
सुवर्णस्य रजतस्य च पीतलस्य च पात्राणि।
18:11 तान् राजा दाऊदः अपि रजतेन सह परमेश्वराय समर्पितवान्
एतेभ्यः सर्वेभ्यः राष्ट्रेभ्यः यत् सुवर्णम् आनयत्; एदोमतः, मोआबतः च।
अम्मोनसन्ततिभ्यः पलिष्टेभ्यः च
अमलेक् ।
18:12 अपि च जरुयायाः पुत्रः अबीशायः एदोमीजनानाम् उपत्यकायां हतः
लवणस्य अष्टादशसहस्राणि ।
18:13 सः एदोमदेशे सैन्यदलानि स्थापयति स्म। एदोमीजनाः सर्वे दाऊदस्य अभवन्
सेवकाः । एवं परमेश् वरः दाऊदं यत्र यत्र गतः तत्र तत्र रक्षति स्म।
18:14 ततः दाऊदः सर्वेषु इस्राएलेषु राज्यं कृत्वा न्यायं न्यायं च कृतवान्
तस्य सर्वेषां जनानां मध्ये।
18:15 सरुयापुत्रः योआबः सेनापतिः आसीत्। पुत्रः यहोशाफाट् च
अहिलुदस्य, अभिलेखकः ।
18:16 अहीतुबस्य पुत्रः सादोकः अबियाथरस्य पुत्रः अबीमेलेकः च
पुरोहिताः; शवशः च शास्त्रज्ञः आसीत्;
18:17 यहोयादापुत्रः बेनायः केरेथीनां,...
पेलेथिट्; दाऊदस्य पुत्राः राजानः विषये प्रमुखाः आसन्।