१ इतिहासः
16:1 अतः ते परमेश्वरस्य सन्दूकम् आनयन् तंबूमध्ये स्थापितवन्तः यत्...
दाऊदः तस्य कृते स्थलं कृतवान्, ते च होमबलिदानं शान्तिं च अर्पितवन्तः
ईश्वरस्य समक्षं नैवेद्यं।
16:2 यदा दाऊदः होमबलिदानं समाप्तवान् तदा...
शान्तिबलिदानं कृत्वा भगवतः नाम्ना जनान् आशीर्वादं दत्तवान्।
16:3 सः इस्राएलस्य प्रत्येकं पुरुषं स्त्री च प्रत्येकं क
रोटिकां सुमांसखण्डं च मद्यस्य ध्वजं च।
16:4 ततः सः कतिपयान् लेवीनां सन्दूकस्य पुरतः सेवां कर्तुं नियुक्तवान्
परमेश् वरं, इस्राएलस् य परमेश् वरस् य साक्षात् , धन्यवादं स्तुतिं च कर्तुं च।
16:5 असफः प्रमुखः, तस्य पार्श्वे जकर्याहः, येईलः, शेमिरामोथः च
यहीएलः मत्तीथिया च एलियाबः बेन्यायः ओबेदेदोमः च येयेलः
स्तोत्रैः वीणाभिः च; किन्तु असफः झङ्कारैः शब्दं कृतवान्;
16:6 बेनायः याहजीएलः च याजकाः तुरङ्गैः सह नित्यं पुरतः
ईश्वरस्य सन्धिस्य सन्दूकः।
16:7 ततः तस्मिन् दिने दाऊदः प्रथमं एतत् स्तोत्रं प्रभोः धन्यवादं दातुं प्रदत्तवान्
असफस्य भ्रातृणां च हस्तः।
16:8 भगवतः धन्यवादं कुरुत, तस्य नाम आह्वयन्तु, तस्य कर्माणि ज्ञापयन्तु
जनानां मध्ये ।
16:9 तस्मै गायन्तु, तस्मै स्तोत्रं गायन्तु, तस्य सर्वाणि आश्चर्यकारकाणि कथयन्तु।
16:10 यूयं तस्य पवित्रनाम्ना महिमां कुर्वन्तु, तेषां हृदयं आनन्दयन्तु ये अन्वेषकाः
विधाता।
16:11 भगवन्तं तस्य बलं च अन्वेष्टुम्, तस्य मुखं नित्यं अन्वेष्यताम्।
16:12 तस्य कृतानि अद्भुतानि कार्याणि, तस्य आश्चर्यं, तस्य...
तस्य मुखस्य न्यायाः;
16:13 हे तस्य दासस्य इस्राएलस्य वंशजः, हे याकूबस्य सन्तानाः, तस्य चयनिताः।
16:14 सः अस्माकं परमेश्वरः परमेश्वरः अस्ति; तस्य न्यायाः सर्वेषु पृथिव्यां सन्ति।
16:15 यूयं तस्य सन्धिविषये सर्वदा मनसि भवन्तु; यद् वचनं सः आज्ञापयत् क
सहस्राणि पुस्तिकाः;
16:16 अब्राहमेन सह यत् सन्धिं कृतवान् तस्य शपथस्य च अपि
इसहाक;
16:17 याकूबस्य कृते तदेव नियमरूपेण, इस्राएलस्य कृते च
नित्यसन्धिः, २.
16:18 कथयन्, अहं भवतः भाग्यं कनानदेशं दास्यामि
उत्तराधिकार;
16:19 यदा यूयं अल्पाः, अल्पाः अपि, तस्मिन् परदेशीयाः च आसन्।
16:20 यदा ते राष्ट्रात् राष्ट्रं, एकस्मात् राज्यात् च गतवन्तः
अन्ये जनाः;
16:21 सः कस्मैचित् तेषां दुष्कृतं कर्तुं न दत्तवान्, आम्, सः राजान् तेषां कृते भर्त्सितवान्
साकेस्, २.
16:22 उक्तवान्, मम अभिषिक्तान् मा स्पृशतु, मम भविष्यद्वादिनां हानिं मा कुरु।
16:23 हे सर्व्वपृथिव्याः परमेश्वराय गायन्तु। तस्य दिने दिने दर्शयतु
मोक्षः ।
16:24 तस्य महिमां अन्यजातीयेषु घोषयतु; सर्वेषां मध्ये तस्य अद्भुतानि कार्याणि
राष्ट्राणि ।
16:25 यतः परमेश् वरः महान्, महती च स्तुतव्यः, सः अपि भवितुम् अर्हति
सर्वेभ्यः देवेभ्यः उपरि भयभीतः।
16:26 यतः प्रजानां सर्वे देवाः मूर्तयः सन्ति, किन्तु परमेश्वरः स्वर्गं निर्मितवान्।
16:27 तस्य सन्निधौ महिमा मानः च अस्ति; बलं हर्षं च तस्ये अस्ति
स्थानम्u200c।
16:28 हे प्रजाजातयः परमेश्वराय ददातु, भगवते महिमा ददातु
बलं च ।
16:29 भगवतः तस्य नामस्य योग्यं महिमा ददातु, बलिदानं आनय,...
तस्य पुरतः आगच्छ, पवित्रतायाः सौन्दर्येन भगवन्तं भजस्व।
16:30 हे सर्वे पृथिवी तस्य पुरतः भयं कुरुत, जगत् अपि स्थिरं भविष्यति, यत् सः
न चलितव्यम्।
16:31 द्यावाः आनन्दं कुर्वन्तु, पृथिवी च आनन्दं कुर्वन्तु, मनुष्याः च वदन्तु
राष्ट्रेषु परमेश् वरः राजं करोति।
16:32 समुद्रः गर्जतु तस्य पूर्णता च क्षेत्राणि आनन्दयन्तु च
तत्सर्वं तत्र ।
16:33 तदा काष्ठवृक्षाः भगवतः सम्मुखे गायन्ति।
यतः सः पृथिव्याः न्यायं कर्तुं आगच्छति।
16:34 हे भगवते धन्यवादं ददातु। स हि हि सत्; यतः तस्य दया स्थास्यति यतः
नित्यम्u200c।
16:35 यूयं च वदतु, हे अस्माकं मोक्षदातृदेव अस्मान् तारय, अस्मान् च सङ्गृहीत, च
तव पवित्रनामस्य धन्यवादं कर्तुं वयं विजातीयात् अस्मान् मोचय।
तव स्तुतिं च महिमा।
16:36 इस्राएलस्य परमेश् वरः परमेश् वरः अनादिकालं यावत् धन्यः भवतु। सर्वे च जनाः
आमेन् इति उक्तवान्, परमेश् वरस् य स्तुतिम् अकरोत्।
16:37 ततः सः तत्र भगवतः सन्धिसन्दूकस्य पुरतः असफस्य च...
तस्य भ्रातरः नित्यं यथा नित्यं जहाजस्य पुरतः सेवां कर्तुं
कार्यम् आवश्यकम् : १.
16:38 ओबेदेदोमः भ्रातृभिः सह अष्टौ; ओबेदेदम् अपि
येदुथुनयोः होशायोः पुत्रः द्वारपालः भवेत्।
16:39 सादोकः याजकः तस्य भ्रातरः याजकाः च पुरतः
गिबियोनस्थे उच्चस्थाने परमेश् वरस् य निवासस्थानम्।
16:40 दाहवेद्यां परमेश् वराय होमबलिदानं कर्तुं
नित्यं प्रातः सायं च अर्पणं सर्वेषां यथानुसारं च कर्तव्यम्
तत् परमेश् वरस् य नियमे लिखितम् अस्ति यत् सः इस्राएलस् य आज्ञां दत्तवान्।
16:41 तेषां सह हेमनः जेदुथुनः च शेषाः चयनिताः ये
नाम्ना व्यक्ताः, भगवतः धन्यवादं दातुं, यतः तस्य दया
सदा सहते;
16:42 तेषां कृते हेमनः जेदुथुनः च तुरहीभिः झङ्कारैः च सह
तत् शब्दं कुर्यात्, ईश्वरस्य वाद्ययन्त्रैः च। तथा च
येदुथूनस्य पुत्राः द्वारपालाः आसन्।
16:43 ततः सर्वे जनाः प्रत्येकं स्वगृहं गतवन्तः, दाऊदः पुनः आगतः
तस्य गृहस्य आशीर्वादं दातुं।