१ इतिहासः
15:1 दाऊदः दाऊदनगरे तस्य गृहाणि कृत्वा तस्य स्थानं सज्जीकृतवान्
ईश्वरस्य सन्दूकं कृत्वा तस्य कृते तंबूम् अस्थापयत्।
15:2 तदा दाऊदः अवदत्, “लेवीनां विना परमेश्वरस्य सन्दूकं कश्चित् वहितुं न अर्हति, यतः
तान् परमेश् वरः परमेश् वरस् य सन्दूकं वहितुं सेवां कर्तुं च चिनोति
तं सदा।
15:3 ततः दाऊदः सर्वान् इस्राएलान् यरुशलेमनगरं सङ्गृहीतवान्, सन्दूकम् आनेतुं
भगवतः स्वस्थानं प्रति यत् सः तदर्थं सज्जीकृतवान् आसीत्।
15:4 दाऊदः हारूनस्य वंशजं लेवीनां च सङ्ग्रहं कृतवान्।
१५:५ कोहतस्य पुत्राणां; उरीएलः प्रमुखः, तस्य भ्रातरः च शतं
विंशति:
१५:६ मेरारीपुत्राणां; असायः प्रधानः, तस्य भ्रातरः च द्वौ शतौ
विंशतिः च : १.
15:7 गेर्शोमस्य पुत्राणां; योएलः प्रमुखः, तस्य भ्रातरः च शतं
त्रिंशत्:
15:8 एलिजाफनस्य पुत्राणां; शेमैया प्रधानः, तस्य भ्रातरौ द्वे च
शतकः:
15:9 हेब्रोनस्य पुत्राणां; एलीलः प्रमुखः, तस्य भ्रातरः च चत्वारिंशत्।
15:10 उज्जीएलस्य पुत्राणां; अम्मीनादबः प्रमुखः, तस्य भ्रातरः च शतं
द्वादश च ।
15:11 ततः दाऊदः सादोकं अबियातारं च याजकान् आहूय
लेवीयः उरीएलः असायः योएलः शेमैया एलीलः च
अम्मिनादब, ९.
15:12 ततः तान् अवदत्, यूयं लेवीयानां पितृणां प्रमुखाः सन्ति।
यूयं भ्रातरश्च पवित्रं कुरुत, येन यूयं पालयितुम्
इस्राएलस्य परमेश्वरस्य परमेश् वरस् य सन्दूकं यस्मात् स्थानं मया सज्जीकृतम्, तत्र गमनम्
इदम्u200c।
15:13 यतः प्रथमं यूयं तत् न कृतवन्तः, अतः अस्माकं परमेश् वरः परमेश् वरः भङ्गं कृतवान्
अस्माकं उपरि, तदर्थं वयं तं न यथाक्रमम् अन्विषन्तः।
15:14 अतः याजकाः लेवीयश्च सन्दूकम् आनेतुं पवित्रं कृतवन्तः
इस्राएलस्य परमेश् वरस् य परमेश् वरस् य।
15:15 लेवीनां सन्तानाः परमेश्वरस्य सन्दूकं स्कन्धेषु धारयन्ति स्म
तस्य उपरि दण्डैः सह यथा मूसा आज्ञां दत्तवान्
विधाता।
15:16 ततः दाऊदः लेवीयानां प्रमुखान् उक्तवान् यत् तेषां भ्रातरः नियुक्ताः भवेयुः
भवन्तु गायकाः संगीतवाद्यैः, स्तोत्रैः, वीणाभिः च
जङ्घा, ध्वनित, हर्षेण स्वरं उत्थाप्य।
15:17 अतः लेवीयाः योएलस्य पुत्रं हेमनं नियुक्तवन्तः। भ्रातृणां च।
बेरेकियायाः पुत्रः असफः; तेषां भ्रातृणां मेरारीपुत्राणां च।
एतानः कुशायस्य पुत्रः;
15:18 तेषां सह द्वितीयपदस्य भ्रातरः जकर्याहः, बेन्,...
याजीएलः शेमिरामोथः यहीएलः उन्नी एलियाबः बेन्यायः च
मासेया च मत्तीथिया च एलीफेले च मिक्नेया च ओबेदेदोम च
जेइएल, द्वारपालाः।
15:19 अतः हेमनः, असफः, एतानः च गायकाः ध्वनिं कर्तुं नियुक्ताः
पीतलकस्य झाङ्काराः;
15:20 जकर्याहः अजीएलः शेमिरामोथः यहीएलः उन्नी च...
एलियाबः, मासेयाहः, बेन्यायः च अलमोथस्य उपरि स्तोत्रं कृत्वा।
15:21 मत्तीथिया, एलीफेले, मिक्नेया, ओबेदेदोम, येएल च।
अजाजिया च, उत्कृष्टतायै शेमिनिथस्य वीणाभिः सह।
15:22 लेवीयानां प्रमुखः कनानियाः गीतार्थं आसीत्, सः विषयं उपदिशति स्म
गीतं, यतः सः कुशलः आसीत्।
15:23 बेरेकिया एल्काना च सन्दूकस्य द्वारपालौ आस्ताम्।
15:24 शेबनिया, यहोशाफात, नथनील, अमसाई, तथा...
जकर्याहः, बेन्याहः, एलीएजरः च याजकाः, तेषां सह फूत्कारं कृतवन्तः
परमेश् वरस् य सन्दूकस्य पुरतः तुरङ्गाः, ओबेदेदोमः यह़्याहः च द्वारपालौ आस्ताम्
पोतस्य कृते ।
15:25 अतः दाऊदः, इस्राएलस्य प्राचीनाः, सहस्राणां सेनापतिः च।
गृहात् परमेश् वरस् य सन् तिसन् धं बहिः आनेतुं गतः
आनन्देन ओबेडेडम्।
15:26 यदा परमेश् वरः सन्दूकं वहन् लेवीनां साहाय्यं कृतवान्
सप्त वृषभान् सप्त च अर्पितवन्तः इति परमेश् वरस् य सन्धिः
मेषाः ।
15:27 दाऊदः सर्वे लेवीयाः च उत्तमस्नीकवस्त्रं धारयति स्म
यः पोतं, गायकान्, गीतस्य च स्वामी चेननिया च वहति स्म
गायकैः सह, दाऊदस्य उपरि सनीमस्य एफोडः अपि आसीत्।
15:28 एवं सर्वे इस्राएलाः परमेश् वरस् य सन्धिसन्दूकम् आनयत्
उद्घोषयन्, कोर्नेटस्य च शब्देन, तुरहीभिः, सह च
झङ्काराः स्तोत्रवीणाभिः कोलाहलं कुर्वन्तः।
15:29 ततः परं यथा परमेश् वरस् य सन् तिसन् धस् य समीपम् आगतः
दाऊदस्य नगरं सा मीकलः शाऊलस्य कन्या खिडकीतः बहिः पश्यन् आसीत्
राजा दाऊदं नृत्यन्तं क्रीडन्तं च दृष्ट्वा सा तं हृदये अवहेलितवती।