१ इतिहासः
14:1 ततः सोरराजः हीरामः दाऊदस्य समीपं दूतान्, देवदारकाष्ठानि च प्रेषितवान्।
तस्य गृहं निर्मातुं राजमिस्त्रकैः, काष्ठकारैः च सह।
14:2 तदा दाऊदः ज्ञातवान् यत् परमेश् वरः तं इस्राएलस्य राजा इति दृढं कृतवान् ।
यतः तस्य राज्यं तस्य प्रजायाः इस्राएलस्य कारणात् उच्चैः उन्नतम् अभवत्।
14:3 दाऊदः यरुशलेमनगरे अधिकानि भार्यानि गृहीतवान्, दाऊदः अधिकान् पुत्रान् जनयति स्म,...
कन्याः ।
14:4 येरुसलेमनगरे तस्य सन्तानानां नामानि एतानि सन्ति।
शम्मूः शोबाबः नाथनः सोलोमनः च।
14:5 इभारः एलीशुआ एलपलेट् च।
14:6 नोगा च नेफेग च याफिया च।
14:7 एलीशामा, बेलियादा, एलिफालेट् च।
14:8 यदा पलिष्टियाः श्रुतवन्तः यत् दाऊदः सर्वेषां राजा अभिषिक्तः अस्ति
इस्राएलः, सर्वे पलिष्टिनः दाऊदं अन्वेष्टुं गतवन्तः। दाऊदः श्रुतवान्
तत्, तेषां विरुद्धं निर्गतवान्।
14:9 ततः पलिष्टिनः आगत्य रेफाइम उपत्यकायां प्रसृताः।
14:10 तदा दाऊदः ईश्वरं पृष्टवान्, “किं अहं तस्य विरुद्धं गमिष्यामि
पलिष्टियाः? किं त्वं तान् मम हस्ते समर्पयिष्यसि? परमेश् वरः च
तम् अवदत्, “उपरि गच्छतु; यतः अहं तान् तव हस्ते समर्पयिष्यामि।
14:11 ततः ते बालपेराजीमनगरं प्रति आगतवन्तः; तत्र दाऊदः तान् प्रहृतवान्। ततः दाऊदः
उक्तवान्, ईश्वरः मम हस्तेन मम शत्रून् इव भग्नवान्
जलभङ्गः, अतः ते तस्य स्थानस्य नाम आहूतवन्तः
बालपेराजिम् ।
14:12 ततः ते स्वदेवताः तत्र त्यक्त्वा दाऊदः आज्ञां दत्तवान्,...
ते अग्निना दग्धाः आसन्।
14:13 पलिष्टियाः पुनः द्रोणिकायां प्रसारिताः।
14:14 अतः दाऊदः पुनः परमेश्वरं पृष्टवान्। ततः परमेश् वरः तम् अवदत् , “मा गच्छतु।”
तेषां पश्चात्; तेभ्यः विमुखाः भूत्वा तेषां उपरि आगच्छन्तु
शहतूतवृक्षाः ।
14:15 भविष्यति यदा त्वं शिखरेषु गमनस्य शब्दं शृणोषि
शहतूतवृक्षाः, तदा त्वं युद्धाय निर्गच्छसि, यतः ईश्वरः अस्ति
पलिष्टानां गणं प्रहर्तुं भवतः पुरतः गतः।
14:16 अतः दाऊदः यथा परमेश् वरस् य आज्ञां दत्तवान् तथा अकरोत्, ते च तेषां गणं प्रहारं कृतवन्तः
गिबोनतः गजेरपर्यन्तं पलिष्टिनः।
14:17 ततः दाऊदस्य कीर्तिः सर्वेषु देशेषु प्रसृता। तथा परमेश् वरः आनयत्
सर्वराष्ट्रेषु तस्य भयम्।