१ इतिहासः
13:1 दाऊदः सहस्रशतानां सेनापतिभिः सह परामर्शं कृतवान्,...
प्रत्येकं नेतारं सह।
13:2 तदा दाऊदः सर्वान् इस्राएलसङ्घं अवदत्, “यदि इदं हितकरं दृश्यते।”
यूयं अस्माकं परमेश् वरस् य परमेश् वरस् य अस् ति, अस् माकं समीपं प्रेषयामः
भ्रातरः सर्वत्र, ये सर्वत्र इस्राएलदेशे, सह च अवशिष्टाः सन्ति
तान् याजकेभ्यः लेवीभ्यः च ये स्वनगरेषु सन्ति
उपनगराणि, येन ते अस्माकं समीपं सङ्गृहीताः भवेयुः।
13:3 अस्माकं परमेश्वरस्य सन्दूकं पुनः आनयामः यतः वयं न पृष्टवन्तः
तत् शाऊलस्य काले।
13:4 तदा सर्वे सङ्घः एवम् करिष्यामः इति अवदन् यतः विषयः आसीत्
सर्वेषां जनानां दृष्टौ एव।
13:5 ततः दाऊदः मिस्रदेशस्य शिहोरतः आरभ्य सर्वान् इस्राएलान् एकत्र सङ्गृहीतवान्
हेमथस्य प्रवेशः, किरजाथजेअरीमतः परमेश्वरस्य सन्दूकं आनेतुं।
13:6 ततः दाऊदः सर्वैः इस्राएलैः सह बालः अर्थात् किर्यत-य्यारीमनगरं गतः।
परमेश् वरस् य सन्दूकम् उत्थापयितुं यहूदास् य आसीत्।
यः करुबानां मध्ये निवसति, यस्य नाम तस्मिन् आह्वयति।
13:7 ततः ते परमेश्वरस्य सन्दूकं नूतनशकटेन गृहात् बहिः नीतवन्तः
अबिनादबः - उज्जा अहिओ च शकटं चालयन्ति।
13:8 दाऊदः सर्वः इस्राएलः च सर्वशक्त्या परमेश्वरस्य समक्षं क्रीडन्ति स्म,...
गायनेन वीणाभिश्च स्तोत्रैश्च ध्वन्याभिश्च ।
झङ्कारैः तुरङ्गैः च।
13:9 यदा ते किदोन-मण्डपं प्राप्तवन्तः, तदा उज्जा स्वस्य मण्डपं प्रसारितवान्
हस्तं पोतं धारयितुं; वृषभाः हि स्तब्धाः अभवन्।
13:10 ततः परमेश् वरस् य क्रोधः उज्जा विरुद्धं प्रज्वलितः, सः तं प्रहारं कृतवान्।
यतः सः जहाजे हस्तं स्थापयित्वा तत्रैव परमेश् वरस् य समक्षं मृतः।
13:11 ततः दाऊदः अप्रसन्नः अभवत् यतः परमेश् वरः उज्जा-नगरस्य उपरि भङ्गं कृतवान् ।
अतः अद्यपर्यन्तं तत् स्थानं पेरेजुज्जा इति उच्यते।
13:12 तस्मिन् दिने दाऊदः ईश्वरं भयभीतः अभवत् यत् अहं कथं पोतं आनयिष्यामि
मम गृहं परमेश्वरस्य?
13:13 अतः दाऊदः दाऊदस्य नगरे सन्दूकं स्वगृहं न आनयत्, किन्तु
तत् ओबेदेदोमस्य गित्तीयस्य गृहे पार्श्वे नीतवान्।
13:14 ईश्वरस्य सन्दूकः ओबेदेदोमस्य कुलेन सह तस्य गृहे एव स्थितवान्
मासत्रयं । परमेश् वरः ओबेदेदोमगृहं तत्सर्वं च आशीर्वादं दत्तवान्
तस्य आसीत्।