१ इतिहासः
12:1 एते एव दाऊदस्य समीपं सिक्लागनगरं प्राप्तवन्तः, यदा सः अद्यापि पालनं करोति स्म
किशपुत्रस्य शाऊलस्य कारणात् सः निकटः आसीत्, ते च जनानां मध्ये आसन्
महाबलाः, युद्धसहायकाः।
१२:२ धनुर्युक्ताः दक्षिणहस्तयोः प्रयोगं कर्तुं शक्नुवन्ति स्म
शौलस्य अपि धनुषः शिलाक्षेपणं, बाणानां च निष्कासनं त्यक्तवान्
बेन्जामिनस्य भ्रातरः।
12:3 प्रधानः अहीएजरः, ततः योआशः, गिब्बातीयस्य शेमाहस्य पुत्राः आसन्।
अज्मावेतस्य पुत्राः येजीएलः पेलेट् च। बेराकः च येहूः च
अन्तोथिते, २.
12:4 इस्म्याहः गिबियोनीयः त्रिंशत्पुरुषेषु पराक्रमी, आधिपत्यं च
त्रिंशत्; यिर्मयाहः याहजीलः योहाननः योसाबादः च
गेदेराथिट्, ९.
12:5 एलुजाई, यरीमोथ, बलिया, शेमरिया, शेफतिया च
हारुफाइट्, ९.
12:6 एल्काना, येसिया, अजरेल, योएजर, याशोबेम, द
कोरहितेस्, ९.
12:7 गेदोरनगरस्य यरोहामस्य पुत्राः योएलः जबदिया च।
12:8 तत्र गादीनां मध्ये दाऊदस्य समीपं गृहे विरक्ताः
प्रान्तरं प्रति पराक्रमिणः, युद्धाय योग्याः च युद्धपुरुषाः, तत्
कवचं बकलरं च सम्भालितुं शक्नोति स्म, येषां मुखं मुखसदृशम् आसीत्
सिंहाः, पर्वतानाम् उपरि मृग इव द्रुताः आसन्;
12:9 प्रथमः एजेरः, द्वितीयः ओबदिया, तृतीयः एलियाबः।
१२:१० मिश्मन्ना चतुर्थः यिर्मयाहः पञ्चमः ।
१२:११ अत्तै षष्ठी, एलीलः सप्तमः, २.
१२:१२ योहानन् अष्टमः, एल्जाबादः नवमः, २.
12:13 यिर्मयाहः दशमः, मचबनै एकादशः।
12:14 एते गादपुत्रेषु सेनापतिः आसन्, कनिष्ठेषु एकः
शताधिकं, सहस्राधिकं च महत्तमम्।
12:15 एते ते प्रथममासे यरदनपारं गतवन्तः
तस्य सर्वान् तटान् अतिक्रान्तवान्; ते सर्वान् द्रोणिकान् पलायितवन्तः।
पूर्वदिशि पश्चिमदिशि च उभयम्।
12:16 ततः परं बिन्यामीन-यहूदा-वंशजानां मध्ये आगताः
दाऊद।
12:17 तदा दाऊदः तान् मिलितुं निर्गत्य तान् अवदत्, “यदि यूयं
मम साहाय्यार्थं शान्तिपूर्वकम् आगच्छ, मम हृदयं युष्माकं प्रति बद्धं भविष्यति।
किन्तु यदि यूयं मम शत्रुषु मां द्रोहं कर्तुं आगताः, तर्हि दोषः नास्ति
मम हस्ते अस्माकं पूर्वजानां परमेश्वरः तत् पश्यन् भर्त्सयति।
12:18 ततः सनापतिप्रमुखस्य अमसाई इत्यस्य उपरि आत्मा आगतः, सः च
उवाच, वयं तव दाऊद, तव पक्षे च यिसेपुत्रः, शान्तिः।
शान्तिः भवतः सहायकानां शान्तिः भवतु; यतः तव परमेश्वरः साहाय्यं करोति
त्वा । ततः दाऊदः तान् प्रतिगृह्य सङ्घस्य सेनापतिं कृतवान्।
12:19 ततः परं मनश्शे केचन दाऊदस्य समीपं पतितवन्तः, यदा सः दाऊदः सह आगतः
पलिष्टियाः शौलस्य विरुद्धं युद्धं कर्तुं, किन्तु ते तेषां साहाय्यं न कृतवन्तः, यतः...
पलिष्टिनाथाः उपदेशं प्राप्य तं प्रेषितवन्तः, “सः इच्छति।”
अस्माकं शिरः संकटं प्रति तस्य स्वामिनः शाऊलस्य समीपं पतन्तु।
12:20 सः जिक्लागं गच्छन् मनश्शे, अदना, योजाबादः च पतिताः।
येदियाएलः, माइकेलः, योजाबादः, एलीहू, जिल्थै च सेनापतिः
मनश्शेः ये सहस्राणि आसन्।
12:21 ते सर्वे दाऊदस्य साहाय्यम् अकरोत्, यतः ते सर्वे आसन्
वीरविक्रमाः, गणस्य कप्तानाः च आसन्।
12:22 यतः तस्मिन् काले दिने दिने दाऊदस्य समीपं तस्य साहाय्यार्थं आगच्छति स्म
ईश्वरस्य सेना इव महान् गणं आसीत्।
12:23 एतानि च समूहाः ये युद्धाय सज्जाः आसन्।
शाऊलस्य राज्यं तस्य समीपं प्रेषयितुं हेब्रोननगरं दाऊदस्य समीपम् आगतः।
यथा परमेश् वरस् य वचनम्।
12:24 कवचशूलाधारिणः यहूदासन्ततिः षट्सहस्राणि च...
अष्टशतं युद्धाय सज्जाः ।
12:25 शिमोनसन्ततिषु युद्धाय वीरवीराः सप्त
सहस्रं शतं च ।
12:26 लेवीसन्ततिषु चतुःसहस्रषट्शतानि।
12:27 यहोयादा हारूनीनां नायकः आसीत्, तेन सह त्रयः अपि आसन्
सहस्रं सप्तशतं च;
12:28 ततः सादोकः पितुः गृहस्य च वीरबलवान् युवकः
विंशतिः च कप्तानः।
12:29 शाऊलस्य बन्धुजनानां बिन्यामीनसन्ततिषु त्रयः सहस्राणि।
यतः तावत्पर्यन्तं तेषां अधिकांशः गृहस्य प्रबन्धं रक्षितवान् आसीत्
शाऊलः ।
12:30 एप्रैमसन्ततिषु विंशतिसहस्राणि अष्टशतानि च पराक्रमिणः
पितृगृहे प्रसिद्धाः वीरपुरुषाः |
12:31 मनश्शेः अर्धगोत्रात् अष्टादशसहस्राणि ये आसन्
नाम्ना व्यक्तं, आगत्य दाऊदं राजा कर्तुं।
12:32 इस्साखरस्य सन्तानानां च ये जनाः बुद्धिमन्तः आसन्
कालस्य, इस्राएलेन किं कर्तव्यमिति ज्ञातुं; तेषां शिराः आसन्
शतद्वयं; तेषां सर्वे भ्रातरः तेषां आज्ञानुसारं आसन्।
12:33 जबुलूनस्य, ये युद्धाय गतवन्तः, युद्धे निपुणाः, सर्वैः सह
युद्धयन्त्राणि, पञ्चाशत् सहस्राणि, ये पदं स्थापयितुं शक्नुवन्ति स्म: ते न आसन्
द्विहृदयस्य ।
12:34 नफ्तालीनां च सेनापतिसहस्रं तेषां सह कवचशूलाभिः सह
त्रिंशत् सप्तसहस्राणि च।
12:35 दानीयानां च युद्धविशारदानां अष्टविंशतिसहस्राणि षट् च
शतकः।
12:36 आशेरस्य च युद्धाय गतानां युद्धविशारदानां चत्वारिंशत्
सहस्रं।
12:37 यरदननद्याः परे रूबेनानां गादीनां च...
मनश्शे अर्धगोत्रस्य, सर्वविधयुद्धयन्त्रैः सह
युद्धं शतं विंशतिसहस्राणि |
12:38 एते सर्वे युद्धपुरुषाः, ये पदं स्थापयितुं शक्नुवन्ति, ते सम्यक् हृदयेन आगतवन्तः
हेब्रोन्, दाऊदं सर्वस्य इस्राएलस्य राजानं कर्तुं, शेषेषु सर्वेषु च
इस्राएलः दाऊदस्य राजानं कर्तुं एकहृदयस्य आसीत्।
12:39 तत्र ते दाऊदेन सह त्रयः दिवसाः खादन्तः पिबन्तः च आसन् यतः
तेषां भ्रातरः तेषां कृते सज्जीकृताः आसन्।
12:40 अपि च ये तेषां समीपे आसन्, इस्साकर-जबुलून-पर्यन्तं च
नफ्ताली गदयोः उष्ट्रयोः खच्चरयोः च रोटिकां आनयति स्म
वृषभान् मांसान् पिप्पलपिष्टान् किशमिशगुच्छान् मद्यं च ।
तैलं, गोषां, मेषाः च प्रचुरं, यतः इस्राएलदेशे आनन्दः आसीत्।