१ इतिहासः
10:1 ततः पलिष्टियाः इस्राएलस्य विरुद्धं युद्धं कृतवन्तः; इस्राएलस्य जनाः पलायिताः
पलिष्टीनां पुरतः गिल्बोआपर्वते हतः पतितः।
10:2 पलिष्टियाः शौलस्य पुत्राणां च अनुसरणं कृतवन्तः। तथा
पलिष्टियाः योनातनं, अबिनादाबं, मल्कीशुआं च हतवन्तः, येषां पुत्राः
शाऊलः ।
10:3 ततः शौलस्य विरुद्धं युद्धं तीव्रं जातम्, धनुर्धराः तं प्रहारं कृतवन्तः, सः च
धनुर्धराणां क्षतिग्रस्तः आसीत् ।
१०:४ ततः शौलः स्वस्य कवचधारकं अवदत्, “खड्गं आकृष्य मां क्षिप।”
तेन माध्यमेन; मा भूत् एते अछतनाः आगत्य मां दुरुपयोगं कुर्वन्ति। परन्तु तस्य...
कवचवाहकः न करिष्यति स्म; सः हि भयभीतः आसीत्। अतः शौलः खड्गं गृहीतवान्।
तस्य उपरि च पतितः।
10:5 यदा तस्य कवचधारकः शाऊलस्य मृतः इति दृष्ट्वा तथैव पतितः
खड्गः, मृतः च ।
10:6 ततः शौलः तस्य त्रयः पुत्राः, तस्य सर्वे गृहं च मिलित्वा मृताः।
10:7 यदा इस्राएलस्य सर्वे जनाः द्रोणिकायां आसन् तदा दृष्टवन्तः यत् ते
पलायिताः, शौलः तस्य पुत्राः च मृताः इति, ततः ते स्वस्य
नगराणि पलायितवन्तः, पलिष्टियाः आगत्य तेषु निवसन्ति स्म।
10:8 परेण दिने पलिष्टियाः वस्त्रं ग्रहीतुं आगतवन्तः
हताः शौलं तस्य पुत्रान् च गिल्बोआपर्वते पतितं दृष्टवन्तः।
10:9 ततः ते तं विच्छिद्य तस्य शिरः, तस्य कवचं च गृहीतवन्तः,...
परितः पलिष्टीनां देशे प्रेषितः, यत्र वार्ताम् आनेतुम्
तेषां मूर्तयः प्रजाय च।
10:10 ततः ते तस्य कवचं स्वदेवगृहे निधाय तस्य कवचं बद्धवन्तः
दागोनस्य मन्दिरे शिरः।
10:11 यदा सर्वे याबेशगिलादः पलिष्टीनां यत् किमपि कृतं तत् सर्वं श्रुतवन्तः
शाऊलः, ९.
10:12 ते उत्थाय सर्वे वीराः शौलस्य शरीरं हृत्वा शौलस्य च
पुत्रशरीरान् याबेशनगरं नीत्वा तेषां अस्थीनि दफनवान्
याबेशनगरे ओकवृक्षस्य अधः सप्तदिनानि उपवासं कृतवान्।
10:13 ततः शौलः परमेश् वरस् य विरुद्धं यत् अपराधं कृतवान् तदर्थं मृतः।
परमेश् वरस् य वचनं यत् सः न पालितवान्, तदर्थं च
यस्य परिचितात्मना आसीत् तस्य परामर्शं याचन्, तस्य जिज्ञासां कर्तुं;
10:14 परमेश् वरं न पृष्टवान् अतः सः तं हत्वा व्यावृत्तवान्
राज्यं यिशैपुत्रस्य दाऊदस्य कृते।