१ इतिहासः
9:1 अतः सर्वे इस्राएलाः वंशावलीनुसारं गणिताः; पश्य च ते आसन्
इस्राएल-यहूदा-राजानाम् पुस्तके लिखितम्, ये वहिताः आसन्
तेषां अतिक्रमणात् बेबिलोनदेशं प्रति दूरम्।
9:2 अथ ये प्रथमाः निवासिनः स्वसम्पत्तौ निवसन्ति स्म तेषां...
नगराणि इस्राएलीयाः, याजकाः, लेवीयाः, नथिनीयाः च आसन्।
9:3 यरुशलेमनगरे यहूदादेशस्य सन्तानानां च निवसन्ति स्म
बिन्यामीन एप्रैमस्य मनश्शे च।
९:४ उथै अम्मिहुदपुत्रः ओमरीपुत्रः इम्रीपुत्रः
बानी यहूदापुत्रस्य फारेजस्य वंशजः।
९:५ शिलोनीनां च; असायः प्रथमः पुत्राः च।
9:6 ज़ेराहस्य पुत्राणां च; येऊएलः तेषां भ्रातरः च षट्शतानि च
नवति।
9:7 बिन्यामीनपुत्राणां च; सल्लु मेशुल्लमस्य पुत्रः
होदवियः हसेनुआः पुत्रः ।
9:8 यरोहमस्य पुत्रः इब्नेयाहः, उज्जीपुत्रः एलाहः च
मिखरी च शेफथियापुत्रः मेशुल्लमः च रेवेलस्य पुत्रः
इब्नियाहस्य;
9:9 तेषां भ्रातरः च तेषां वंशजानां अनुसारं नवशतानि
पञ्चाशत् षट् च । एते सर्वे पितृप्रधानाः आसन् गृहे
तेषां पितरः।
९:१० याजकानाम् च; यदयाहः, यहोयारीबः, याचीनः च।
9:11 अजराहः हिल्कियापुत्रः, मेशुल्लमस्य पुत्रः, सादोकस्य पुत्रः।
मरायोथस्य पुत्रः, अहितुबस्य पुत्रः, परमेश्वरस्य गृहस्य अधिपतिः;
9:12 अदाया यारोहमस्य पुत्रः पशूरस्य पुत्रः मल्कियाहस्य पुत्रः।
अदिएलस्य पुत्रः मासियायः मेशुल्लमस्य पुत्रः यहसेराः पुत्रः।
मशिलेमिथस्य पुत्रः इम्मेरस्य पुत्रः;
9:13 तेषां भ्रातरः पितृगृहप्रमुखाः सहस्रं च
सप्तशतं षट्शतं च; सेवाकार्याय अतीव समर्थाः पुरुषाः
ईश्वरस्य गृहस्य ।
9:14 लेवीयानां च; शेमैया हशूबस्य पुत्रः अज्रिकामस्य पुत्रः
हाशबियाहस्य पुत्रः, मेरारीपुत्रेषु;
9:15 बकबक्करः हेरेशः गलालः च मीकापुत्रः मत्तनिया च...
असफस्य पुत्रः जिक्रिः पुत्रः;
9:16 शेमैयापुत्रः ओबडियाः जेदुथुनस्य पुत्रः गालालस्य पुत्रः।
तस्य पुत्रः बेरेकियः एल्कानापुत्रः यः देशे निवसति स्म
नेटोफाथीनां ग्रामाः ।
9:17 द्वारपालाः शल्लुमः अक्कूबः तलमोनः अहिमानः च
तेषां भ्रातरः शल्लुमः प्रमुखः आसीत्;
9:18 ये तावत्पर्यन्तं पूर्वदिशि राज्ञः द्वारे प्रतीक्षन्ते स्म, ते द्वारपालाः आसन्
लेवीसन्ततिसमूहाः।
9:19 कोरेपुत्रः शल्लुमः कोरहस्य एबियासाफस्य पुत्रः, कोरहस्य च
तस्य भ्रातरः तस्य पितुः गृहस्य कोरहीजनाः तस्य उपरि आसन्
सेवाकार्यं, निवासस्थानस्य द्वारपालकाः, तेषां च
पितरः परमेश् वरस् य सेनायाः अधिपतयः प्रवेशपालकाः आसन्।
9:20 एलिजारस्य पुत्रः फिनाहासः पूर्वं तेषां अधिपतिः आसीत्।
परमेश् वरः तेन सह आसीत्।
9:21 मशेलेमियापुत्रः जकर्याहः द्वारस्य द्वारपालः आसीत्
सङ्घस्य निवासस्थानं।
9:22 एते सर्वे द्वारेषु द्वारपालत्वेन चयनिताः आसन्
द्वादश च । एते स्वग्रामेषु तेषां वंशावलीया गणिताः।
तम् दाऊदः शमूएलः च द्रष्टा च स्वस्य नियतपदे नियुक्तौ।
9:23 अतः तेषां बालकैः सह गृहद्वाराणां निरीक्षणं कृतम्
भगवतः, अर्थात्, निवासस्थानस्य, वार्डैः।
९:२४ चतुर्धा द्वारपालाः पूर्वपश्चिमोत्तरोत्तरं च...
दक्षिण।
9:25 तेषां भ्रातरः ये स्वग्रामेषु आसन्, ते पश्चात् आगन्तुं प्रवृत्ताः आसन्
सप्तदिनानि काले काले तेषां सह।
9:26 एते लेवीयाः चत्वारः प्रमुखाः द्वारपालाः स्वनियुक्तकार्यालये आसन्,...
परमेश् वरस् य गृहस्य कक्षेषु, कोषेषु च उपरि आसन्।
9:27 ते परमेश्वरस्य गृहस्य परितः निवसन्ति स्म, यतः आरोपः आसीत्
तेषां उपरि प्रतिदिनं प्रातःकाले तस्य उद्घाटनं तेषां विषये आसीत्।
9:28 तेषु केषुचित् सेवकपात्रेषु प्रभारः आसीत् यत् ते
कथाद्वारा तान् अन्तः बहिः च आनयेत्।
9:29 तेषु केचन पात्राणां निरीक्षणार्थं नियुक्ताः, सर्वेषां च
अभयारण्यस्य यन्त्राणि च सूक्ष्मपिष्टं मद्यं च
तैलं, गन्धं च, मसाला च।
9:30 केचन पुरोहिताः पुत्राः मसालानां लेपनं कृतवन्तः।
9:31 मत्तीथियाः लेवीयानां मध्ये एकः, यः शल्लुमस्य प्रथमजातः आसीत्
कोरहिते, कड़ाहीषु निर्मितानाम् वस्तूनाम् उपरि निर्धारितं कार्यालयं कृतवान्।
9:32 तेषां भ्रातरः कोहातपुत्रेषु अन्ये अपि आक्रान्ताः आसन्
दर्शयितुं रोटिकां प्रतिविश्रामदिने तत् सज्जीकर्तुं।
९:३३ एते च गायकाः लेवीनां पितृप्रमुखाः ये
कक्षेषु अवशिष्टाः स्वतन्त्राः आसन्, यतः ते तस्मिन् कार्ये नियोजिताः आसन्
अहोरात्रौ ।
9:34 एते लेवीनां प्रमुखाः पितरः तेषां सम्पूर्णे काले प्रधानाः आसन्
पीढयः; एते यरुशलेमनगरे निवसन्ति स्म।
9:35 गिबोननगरे गिबोनस्य पिता येहीएलः निवसति स्म, यस्य भार्यायाः नाम आसीत्
माचः, ९.
9:36 तस्य प्रथमजातः पुत्रः अब्दोनः ततः ज़ूरः किशः बालः नेर् च...
नादब, ९.
9:37 गेदोरः अहिओः जकर्याहः मीक्लोथः च।
9:38 मिक्लोथः शिमेअम् जनयति स्म। ते च भ्रातृभिः सह अत्र निवसन्ति स्म
यरुशलेम, तेषां भ्रातृणां विरुद्धम्।
९:३९ नेरः किशं जनयति स्म; किशः शाऊलं जनयति स्म; शाऊलः योनातनं जनयति स्म,...
मल्कीशुआ, अबिनादबः, एश्बालः च।
9:40 योनातनस्य पुत्रः मेरिब्बाल् आसीत्, मेरिब्बालः मीकां जनयति स्म।
9:41 मीकायाः पुत्राः पिथोन्, मेलेक्, तहरेया, अहाजः च आसन्।
9:42 अहजः जराहं जनयति स्म; जराहः अलेमेथ्, अज्मावेत्, जिम्री च जनयति स्म।
जिमरी मोजां जनयति स्म;
9:43 ततः मोजा बिनेया जनयति स्म; तस्य पुत्रः रफया, तस्य पुत्रः एलियासा, तस्य पुत्रः अजेल् च
पुत्रः ।
9:44 अजेलस्य षट् पुत्राः आसन्, येषां नामानि अज्रिकम्, बोचेरू,...
इस्माइलः, शेरियाः, ओबदयः, हाननः च एते पुत्राः आसन्
अजेल।