१ इतिहासः
8:1 ततः बिन्यामीनः प्रथमजातः बेला, द्वितीयः अशबेलः, अहारः च अभवत्
तृतीयं,
८:२ नोहः चतुर्थः राफा पञ्चमः ।
8:3 बेला पुत्रा अद्दारः गेरा अबीहुदः।
8:4 अबीशूः नामानः अहोआः च।
8:5 गेरा च शेफुफान हुराम च।
8:6 एते च एहुदस्य पुत्राः, एते पितृणां शिरः
गेबानिवासिनः ते तान् मनहतनगरं प्रति प्रस्थापयन्ति स्म।
8:7 नामानः अहिया गेरा च तान् अपसारयित्वा उज्जाम् जनयति स्म,...
अहिहुद् ।
8:8 ततः शहरैमः प्रेषणानन्तरं मोआबदेशे सन्तानं जनयति स्म
तान् दूरं कुर्वन्ति; हुशिमः बारा च तस्य भार्याः आसन्।
8:9 ततः सः होदेशतः स्वपत्न्याः जोबाबः, जिबियाः, मेशा च,...
मल्चम्, ९.
8:10 येउजः शाचिया च मिर्मा च। एते तस्य पुत्राः, शिराः
पितरः ।
8:11 हुशिमात् सः अबीतुबः एल्पालः च जनयति स्म।
८:१२ एलपालस्य पुत्राः; एबरः, मिशमः च, शमेदः च, यः ओनोः निर्मितवान्, तथा च
लोद, तस्य नगरैः सह।
8:13 बेरियाः शेमश्च ये निवासिनः पितृणां शिरः आसन्
ऐजालोनस्य, यः गाथवासिनां निष्कासनं कृतवान्।
8:14 अहिओः शशकः यरेमोथः च।
8:15 जबदिया, अरादः, अदेरः च।
8:16 बेरियायाः पुत्राः माइकेलः, इस्पातः, योहा च।
8:17 जबदिया च मेशुल्लमः हिजकी हेबरः च।
8:18 एलपालस्य पुत्राः इश्मेरायः यज्लियाः अयोबाबः च।
8:19 याकिमः, जिचरी, जब्दी च।
8:20 एलीनाई, जिल्थाय, एलील च।
8:21 शिम्हीपुत्राः अदाया, बेरायः, शिमराथः च।
8:22 इश्पानं हेबरं एलीलं च।
8:23 अब्दोन् च जिच्री च हानन् च।
8:24 हननिया, एलाम, अन्तोथिया च।
8:25 शाशकस्य पुत्राः इफेदियाः पेनुएलः च।
8:26 शमशेरायः शेहरियाः अथलिया च।
8:27 यरोहमस्य पुत्राः यारेसिया, एलियाहः, जिक्री च।
8:28 एते पितृणां शिरः स्वजन्मना मुख्याः पुरुषाः आसन्। एतानि
यरुशलेमनगरे निवसति स्म।
8:29 गिबोननगरे गिबोनस्य पिता निवसति स्म। यस्याः भार्यायाः नाम माचः आसीत्।
8:30 तस्य प्रथमः पुत्रः अब्दोनः, ज़ूरः, कीशः, बालः, नादाबः च।
8:31 गेदोरः अहियो च जकेरः च।
8:32 मिक्लोथः शिमेहं जनयति स्म। एते च भ्रातृभिः सह निवसन्ति स्म
यरुशलेम, तेषां विरुद्धं।
8:33 ततः नेर् किशः किशः शाऊलं जनयति स्म, शाऊलः योनातनं जनयति स्म,...
मल्कीशुआ, अबिनादबः, एश्बालः च।
8:34 योनातनस्य पुत्रः मेरिब्बालः आसीत्; मेरिब्बालः मीकां जनयति स्म।
8:35 मीकायाः पुत्राः पिथोन्, मेलेक्, तारेआ, अहाजः च आसन्।
8:36 अहाजः यहोदां जनयति स्म; यहोदाः अलेमेथं अज्मावेथं च जनयति स्म
जिमरी; जिमरी च मोजा जनयति स्म।
8:37 ततः मोजा बिनेया जनयति स्म, तस्य पुत्रः राफा, तस्य पुत्रः एलियासा, तस्य पुत्रः अजेल्।
8:38 अजेलस्य षट् पुत्राः आसन्, येषां नामानि अज्रिकाम, बोचेरू,...
इस्माइलः शेरियाः ओबदयः हाननः च। एते सर्वे पुत्राः आसन्
अजेलस्य ।
8:39 तस्य भ्रातुः एशेकस्य पुत्राः, तस्य प्रथमजातः उलामः, येहूशः
द्वितीयः, एलिफेलेट् तृतीयः च।
8:40 उलामस्य पुत्राः पराक्रमिणः, धनुर्धारिणः, बहवः च आसन्
पुत्राः पुत्रपुत्राः च शतपञ्चाशत् | एते सर्वे पुत्राणाम्
बेन्जामिन।