१ इतिहासः
7:1 इस्साकरस्य पुत्राः तोला, पुआहः, याशुबः, शिम्रोमः च आसन्।
चतुः ।
7:2 टोलस्य पुत्राः च; उज्जी च रफया च यरीएलः यहमाई च
जिबसमः, शेमुएलः च स्वपितुः गृहस्य प्रमुखाः, अर्थात् टोलानगरस्य प्रमुखाः।
ते स्वजन्मसु वीराः पराक्रमिणः आसन्; यस्य संख्या आसीत्
दाऊदस्य दिवसाः द्विविंशतिसहस्राणि षट्शतानि च।
7:3 उज्जीपुत्राः च; इज्राहयः इज्रहियाः पुत्राः च; माइकलः, तथा
ओबदिया, योएलः, इसियाहः, पञ्च, ते सर्वे प्रधानाः।
7:4 तेषां पितृगृहानुसारं तेषां वंशजनानुसारं च।
युद्धाय सैनिकदलानि षट्त्रिंशत्सहस्राणि जनाः आसन्, यतः ते
अनेकाः भार्याः पुत्राः च आसन् ।
7:5 इस्साहारस्य सर्वेषु कुलेषु तेषां भ्रातरः वीरपुरुषाः आसन्
पराक्रमस्य, तेषां वंशावलीभिः सर्वैः गणिताः चत्वारिंशत् सप्त
सहस्रं।
7:6 बिन्यामीनस्य पुत्राः; बेला, बेचरः, जेडियाएलः च त्रयः।
7:7 बेलापुत्राश्च; एस्बोन् उज्जी उज्जीएल यरिमोथ च
इरि, पञ्च; पितृगृहप्रमुखाः, वीरवीराः;
तेषां वंशावलीभिः गणिताः द्वाविंशतिसहस्राणि च
त्रिंशत् चतुः।
7:8 बेकरस्य पुत्राः च; ज़ेमिरा योआशः एलीएजरः एलिओनयः च।
ओमरी यरीमोथः अबियाः अनाथोथः अलमेथः च। एतानि सर्वाणि
बेचेरस्य पुत्राः सन्ति।
7:9 तेषां वंशावलीनुसारं तेषां वंशजानां वंशजानां क्रमेण।
पितृगृहप्रमुखाः वीरवीराः विंशतिः आसन्
सहस्रं द्विशतं च ।
7:10 येदियाएलस्य पुत्राः अपि; बिल्हन: बिल्हानस्य च पुत्राः; जेउषः, च
बेन्जामिनः, एहूदः, कनाना च, जेतानः, तर्शीशः, तथा च
अहिषहरः ।
7:11 एते सर्वे येदियाएलस्य पुत्राः पितृणां शिरसाभिः पराक्रमिणः
of valour, सप्तदशसहस्राणि द्विशतानि च सैनिकाः, गन्तुं योग्याः आसन्
युद्धाय युद्धाय च बहिः।
7:12 शुप्पिमं च हुप्पिमं च इरस्य च हुशिमस्य च पुत्राः
अहेर् ।
७:१३ नफ्तालिपुत्राः; याहजीएलः गुनीः जेजरः शल्लुमः च
बिलहस्य पुत्राः।
7:14 मनश्शेः पुत्राः; अश्रियलः, यम् सा जनयति स्म: (किन्तु तस्य उपपत्नी द
अरामीया गिलादस्य पितरं मचीरं जनयति स्म।
7:15 ततः माचिरः हुप्पिमस्य शुप्पिमस्य च भगिनीं भार्याम् अयच्छत्, यस्य भगिन्याः
नाम माकहः आसीत्;) द्वितीयस्य च नाम सिलोफहदः आसीत्, तथा च
सिलोफहादस्य कन्याः आसन्।
7:16 ततः मचिरस्य पत्नी माका पुत्रं जनयति स्म, सा तस्य नाम आहूतवती
पेरेश; तस्य भ्रातुः नाम शेरेशः आसीत्; तस्य पुत्राः उलामः आसन्
राकेम् इति च ।
7:17 उलामस्य च पुत्राः; बेदन । एते गिलियदस्य पुत्राः आसन्
मनश्शेः पुत्रः माचिरः ।
7:18 तस्य भगिनी हम्मोलेकेथः इसोदं, अबीएजरं, महला च जनयति स्म।
7:19 शेमिदायाः पुत्राः अहियनः, शेकेमः, लिखीः, अनियामः च आसन्।
7:20 एफ्राइमस्य पुत्राः च; शुथेला, तस्य पुत्रः बेरेदः, तहथः च तस्य
पुत्रः, तस्य पुत्रः एलादः, तस्य पुत्रः तहथः च।
7:21 तस्य पुत्रः ज़ाबादः, तस्य पुत्रः शुतेला च, एजेरः, एलियादः च, ये...
तस्मिन् देशे जातः गाथजनाः हतान्, यतः ते अधः आगतवन्तः
तेषां पशून् हरन्ति।
7:22 तेषां पिता एफ्राइमः बहुदिनानि शोचति स्म, तस्य भ्रातरः च तत्र आगतवन्तः
तं सान्त्वयति।
7:23 यदा सः स्वपत्न्याः समीपं गतः तदा सा गर्भवती अभवत्, पुत्रं च जनयति स्म, सः च
तस्य गृहेण सह दुष्टं जातम् इति कारणतः तस्य नाम बेरिया इति आहूतवान्।
७:२४ (तस्य पुत्री शेरा आसीत्, या बेथहोरोन् अधः निर्मितवती, तस्याः...
ऊर्ध्वं, उज्जेनशेरः च ।)
7:25 तस्य पुत्रः रेफा, रेशेफः, तेलाः पुत्रः, तहानः च तस्य पुत्रः आसीत्
पुत्रः, २.
7:26 तस्य पुत्रः लादनः, तस्य पुत्रः अम्मीहूदः, तस्य पुत्रः एलीशामा।
7:27 न तस्य पुत्रः, तस्य पुत्रः यहोशूः,
7:28 तेषां सम्पत्तिः निवासस्थानानि च बेथेलनगरं नगराणि च आसन्
ततः पूर्वदिशि नारान्, पश्चिमदिशि च गेजेर्, नगरैः सह
तस्य; शेकेम् अपि तस्य नगराणि गाजा नगराणि च
तस्य : १.
7:29 मनश्शेन, बेत्शेन-नगरेषु च।
तानाचः तस्याः नगराणि मेगिद्दोः तस्याः नगराणि च, डोरः तस्याः नगराणि च। इत्यस्मिन्u200c
एते इस्राएलपुत्रस्य योसेफस्य सन्तानाः निवसन्ति स्म।
७:३० आशेरस्य पुत्राः; इम्ना च इसुआः, इसुआयः, बेरियाः, सेरा च
तेषां भगिनी।
7:31 बेरियायाः पुत्राः च; हेबरः, मालकीएलः च, यः पिता अस्ति
बिर्जविथ् ।
7:32 हेबरः याफ्लेट्, शोमेर, होथम्, शुआ च तेषां भगिनीं जनयति स्म।
7:33 याफ्लेतस्य पुत्राः च; पसचं च बिम्हलं च अश्वथं च। इति
याफ्लेट् इत्यस्य सन्तानाः।
7:34 शमेरस्य च पुत्राः; अहि, रोहगः, यहूब्बा, अरामः च।
7:35 तस्य भ्रातुः हेलेमस्य पुत्राः; सोफा च इम्ना च शेलेशं च
अमल ।
7:36 सोफायाः पुत्राः; सुआहः हरनेफरः शुअल् बेरी इमरा च ।
7:37 बेजेर् होदः शम्मा शिल्शा इथ्रान् बीरा च।
7:38 येथेरस्य पुत्राः च; यफुन्ने च पिस्पा च आरा च।
7:39 उल्लापुत्राः च; अरः, हनीएलः, रेजिया च।
7:40 एते सर्वे पितुः गृहप्रमुखाः आशेरस्य सन्तानाः आसन्।
वरं च वीर्यवान् राजपुत्राधिपाः | संख्या च
युद्धाय युद्धाय च योग्यानां वंशावलीयां सम्पूर्णे
षड्विंशतिसहस्राणि पुरुषाः आसन्।