१ इतिहासः
६:१ लेवीपुत्राः; गेर्शोनः कोहतः मेरारी च।
6:2 कोहतस्य पुत्राः च; अम्रामः इज्हारः हेब्रोन् उज्जीएलः च।
6:3 अम्रामस्य च सन्तानाः; हारूनं मूसां मरियमं च। पुत्रा अपि
हारूनस्य; नादबः अबीहुः एलियाजरः इथामारः च।
6:4 एलियाजरः फिनाहासं जनयति स्म, फिनाहासः अबीशुआं जनयति स्म।
6:5 अबीशुआ बुक्कीं जनयति स्म, बुक्की च उज्जी जनयति स्म।
6:6 ततः उज्जी जेरह्याहं जनयति स्म, जराह्या च मरायोत् जनयति स्म।
6:7 मरैयोथः अमरियां जनयति स्म, अमरिया अहितुबं जनयति स्म।
6:8 अहीतुबः सादोकं जनयति स्म, सादोकः अहिमाजं जनयति स्म।
6:9 अहिमाजः अजरियां जनयति स्म, अजरियाः योहनान् जनयति स्म।
6:10 योहाननः अजरियां जनयति स्म, (सः एव याजकपदं निर्वहति स्म
यरुशलेमनगरे सोलोमनः यत् मन्दिरं निर्मितवान् तस्मिन् मन्दिरे।)
6:11 अजरिया अमारियां जनयति स्म, अमरिया अहीतुबं जनयति स्म।
6:12 अहीतुबः सादोकं जनयति स्म, सादोकः शाल्लुमं जनयति स्म।
6:13 शाल्लुमः हिल्कियाम् अजायत, हिल्किया अजरियां जनयति स्म।
6:14 अजरियाः सेरायः, सेरायः यहोजादकं जनयति स्म।
6:15 यदा परमेश् वरः यहूदां नीत्वा...
नबूकदनेस्सरस्य हस्तेन यरुशलेमम्।
६:१६ लेवीपुत्राः; गेर्शोमः कोहतः मेरारी च।
6:17 एतानि च गेर्शोमपुत्राणां नामानि भवेयुः। लिब्नी, शिमेइ च ।
6:18 कोहतस्य पुत्राः अम्रामः, इज्हारः, हेब्रोन्, उज्जीएलः च आसन्।
६:१९ मेरारीपुत्राः; महली, मुशी च । एते च कुटुम्बाः
लेवीयः स्वपितृणां अनुसारं।
६:२० गेर्शोमस्य; लिब्नी तस्य पुत्रः, जहथः पुत्रः, जिम्माः पुत्रः।
6:21 तस्य पुत्रः योआहः, तस्य पुत्रः इद्दो, तस्य पुत्रः जेराहः, तस्य पुत्रः जेअतेरायः।
६:२२ कोहतस्य पुत्राः; अम्मीनादाबः पुत्रः कोराहः पुत्रः अस्सीरः ।
6:23 तस्य पुत्रः एल्काना, तस्य पुत्रः एबियासाफः, तस्य पुत्रः असीरः च।
6:24 तस्य पुत्रः तहथः, पुत्रः उरीएलः, पुत्रः उज्जियाः, पुत्रः शाउलः च।
6:25 एल्कानायाः पुत्राः च; अमासाई, अहिमोथः च ।
6:26 एल्काना इत्यस्य विषये एल्कानायाः पुत्राः; तस्य पुत्रः सोफी, पुत्रः नाहथः च।
6:27 एलियाबः तस्य पुत्रः, यरोहमः तस्य पुत्रः, एल्कानाः तस्य पुत्रः।
6:28 शमूएलस्य पुत्राः च; प्रथमजातं वश्नी, अबिया च।
६:२९ मेरारीपुत्राः; महली, तस्य पुत्रः लिब्नी, पुत्रः शिमेई, पुत्रः उज्जा,
6:30 तस्य पुत्रः शिमेयः, तस्य पुत्रः हग्गिया, तस्य पुत्रः असायः।
6:31 एते एव दाऊदः गृहे गीतसेवायाम् अस्थापयत्
तदनन्तरं सन्दूकस्य विश्रामं प्राप्तम्।
6:32 ते च निवासस्थानस्य पुरतः सेवां कृतवन्तः
यावत् सोलोमनः परमेश् वरस् य गृहं न निर्मितवान् तावत् गायनेन सह सङ्घः
यरुशलेमनगरे, ततः ते स्वानुसारं स्वकार्यालयं प्रतीक्षन्ते स्म
आदेशः।
6:33 एते च स्वसन्ततिभिः सह प्रतीक्षन्ते स्म। पुत्राणाम्
कोहातीः हेमनः गायकः, योएलस्य पुत्रः, शेमूएलस्य पुत्रः।
6:34 एल्कानायाः पुत्रः, यरोहमस्य पुत्रः, एलीलस्य पुत्रः, पुत्रः
तोआह, ९.
6:35 ज़ूफस्य पुत्रः एल्कानायाः पुत्रः महथस्य पुत्रः
अमसै, ९.
6:36 एल्कानापुत्रः, योएलस्य पुत्रः, अजरियापुत्रः, पुत्रः
सफन्यः, ९.
६:३७ तहथस्य पुत्रः अस्सिरस्य पुत्रः एबियासाफस्य पुत्रः
कोरः, ९.
6:38 इजहारस्य पुत्रः, कोहतस्य पुत्रः, लेवीयाः पुत्रः, इस्राएलस्य पुत्रः।
6:39 तस्य भ्राता असफः यः तस्य दक्षिणहस्ते स्थितः आसीत्, सः पुत्रः आसाफः
शिमेयस्य पुत्रस्य बेराकियायाः ।
6:40 माइकेलस्य पुत्रः, बासेयायाः पुत्रः, मल्कियायाः पुत्रः।
६:४१ एथनीपुत्रः जेरहस्य पुत्रः अदायस्य पुत्रः।
६:४२ एथनस्य पुत्रः, जिम्मापुत्रः, शिमेयस्य पुत्रः।
6:43 याहथस्य पुत्रः गेर्शोमस्य पुत्रः लेवीपुत्रः।
6:44 तेषां भ्रातरः मेरारीपुत्राः वामे स्थिताः आसन्
किशीपुत्रः अब्दीपुत्रः मल्लुचः पुत्रः ।
6:45 हशबियाहस्य पुत्रः, अमासियायाः पुत्रः, हिल्कियायाः पुत्रः।
६:४६ अम्जीपुत्रः बानीपुत्रः शमेरपुत्रः ।
६:४७ महलीपुत्रः मुशीपुत्रः मेरारीः लेवीपुत्रः ।
6:48 तेषां भ्रातरः लेवीयः अपि सर्वविधाय नियुक्ताः
ईश्वरस्य गृहस्य निवासस्थानस्य सेवा।
6:49 किन्तु हारूनः तस्य पुत्रैः सह होमबलिवेद्यां अर्पितवन्तः,...
धूपवेद्यां च सर्वेषां कार्याणां कृते नियुक्ताः आसन्
अत्यन्तं पवित्रं स्थानं, इस्राएलस्य प्रायश्चित्तं च कर्तुं सर्वेषां मते
यत् परमेश् वरस् य सेवकेन मूसा आज्ञां दत्तवान्।
6:50 एते च हारूनस्य पुत्राः सन्ति; तस्य पुत्रः एलियाजरः पुत्रः फिनाहसः ।
अबिशुआ तस्य पुत्रः, २.
६:५१ तस्य पुत्रः बुक्की, पुत्रः उज्जी, पुत्रः जेराहयः ।
६:५२ तस्य पुत्रः मरैयोथः पुत्रः अमरियाः पुत्रः अहितुबः ।
6:53 तस्य पुत्रः सादोकः, तस्य पुत्रः अहिमाजः।
6:54 इदानीं तेषां निवासस्थानानि तेषां दुर्गेषु तेषां...
तटाः, हारूनस्य पुत्राणां, कोहातानां कुलानां, यतः
तेषां भागः आसीत्।
6:55 तेभ्यः यहूदादेशे हेब्रोन्, तस्य उपनगराणि च दत्तवन्तः
तस्य परितः ।
6:56 किन्तु नगरस्य क्षेत्राणि तस्य ग्रामाणि च कालेबस्य कृते दत्तवन्तः
यफुन्नेः पुत्रः।
6:57 हारूनस्य पुत्रेभ्यः यहूदादेशस्य हेब्रोन् इति नगराणि दत्तवन्तः।
शरणनगरं लिबना च उपनगरैः सह जत्तीर् च
एष्टेमोआ, तेषां उपनगरैः सह,
6:58 हिलेन् च उपनगरैः सह, देबीर् उपनगरैः सह।
6:59 आशान् च उपनगरैः सह, बेत्शेमेशं च तस्याः उपनगरैः सह।
6:60 बिन्यामीनगोत्रात् च; गेबा उपनगरैः सह, अलेमेथ् च
उपनगरैः सह अनाथोथं च उपनगरैः सह। तेषां सर्वाणि नगराणि
तेषां कुटुम्बेषु त्रयोदश नगराणि आसन्।
6:61 कोहतस्य पुत्रेभ्यः च ये तस्य वंशात् अवशिष्टाः आसन्
गोत्रम्, अर्धगोत्रात्, अर्धगोत्रात् बहिः दत्तानि नगराणि आसन्
मनश्शे गोत्रं, चिट्ठीद्वारा, दशनगराणि।
6:62 तथा च गेर्शोमपुत्राणां कुलेषु सर्वेषु गोत्रेषु
इस्साचारः आशेरगोत्रात्, 1990 गोत्रात् च
नप्ताली, बाशानदेशे मनश्शे गोत्रात् त्रयोदशनगराणि च।
6:63 मेरारीपुत्रेभ्यः सर्व्वकुटुम्बेषु चिथ्या दत्ताः।
रूबेनगोत्रात् गादगोत्रात् च
जबूलूनगोत्रं द्वादशनगराणि।
6:64 इस्राएलस्य जनाः लेवीभ्यः एतानि नगराणि तेषां सह दत्तवन्तः
उपनगरम् ।
6:65 ते च यहूदागोत्रात् बहिः च चिष्टेन दत्तवन्तः
शिमोनगोत्रस्य वंशस्य च
बिन्यामीनसन्ततिः एतानि नगराणि तेषां नाम्ना उच्यन्ते।
6:66 कोहतपुत्राणां कुलानां अवशिष्टानां नगराणि आसन्
तेषां तटाः एप्रैमगोत्रात् बहिः।
6:67 तेभ्यः शरणनगरेभ्यः पर्वते शेकेम् इति दत्तवन्तः
एप्रैमः स्वस्य उपनगरैः सह; ते गेजरम् अपि तस्याः उपनगरैः सह दत्तवन्तः।
6:68 योक्मेअम् च उपनगरैः सह, बेथोरोन् च उपनगरैः सह।
6:69 ऐयालोन् उपनगरैः सह गथ्रिम्मोन च उपनगरैः सह।
6:70 मनश्शेः अर्धगोत्रात् च; अनेरः उपनगरैः सह, बिलियमः च
तस्याः उपनगरैः सह कोहतपुत्रावशेषकुटुम्बस्य कृते।
6:71 अर्धगोत्रवंशात् गेर्शोमपुत्राणां कृते दत्ताः
मनश्शेः, बाशानदेशे गोलनं, अष्टरोथं च तया सह
उपनगराः : १.
6:72 इस्साकरगोत्रात् च; केदेशः उपनगरैः सह, दबेरथः सह
तस्याः उपनगराणि, २.
6:73 रामोथः उपनगरैः सह, अनेम् च उपनगरैः सह।
6:74 आशेरगोत्रात् च; मशालः उपनगरैः सह, अब्दोन् च सह
तस्याः उपनगराणि, २.
6:75 हुकोक् तस्याः उपनगरैः सह, रेहोबः च तस्याः उपनगरैः सह।
6:76 नप्तालीगोत्रात् च; गालीलदेशस्य केदेशः उपनगरैः सह,
हम्मोन च उपनगरैः सह, किर्जातैम् च उपनगरैः सह।
6:77 शेषेभ्यः मेरारीजनाः गोत्रात् दत्ताः
जबूलूनं, रिम्मोनं तस्याः उपनगरैः सह, ताबोरं तस्याः उपनगरैः सह।
6:78 यरीहोतटस्य परे यरदनस्य पूर्वदिशि।
तानि रूबेनगोत्रात्, प्रान्तरे बेजरेण सह
तस्याः उपनगराणि, जहजः च तस्याः उपनगराणि च,
6:79 केदेमोथं च उपनगरैः सह, मेफाथं च उपनगरैः सह।
6:80 गादगोत्रात् च; गिलियदनगरे रमोथः उपनगरैः सह, तथा...
उपनगरैः सह महानैम्, २.
6:81 हेश्बोन् उपनगरैः सह याजेर् च उपनगरैः सह।