१ इतिहासः
5:1 इस्राएलस्य प्रथमजातस्य रूबेनस्य पुत्राः (यतो हि सः...
प्रथमजातः; किन्तु यथावत् पितुः शयनं तस्य जन्माधिकारः दूषितः
इस्राएलपुत्रस्य योसेफस्य पुत्रेभ्यः दत्तम्, वंशावली च
जन्माधिकारात् परं न गणनीयम्।
5:2 यतः यहूदा स्वभ्रातृभ्यः उपरि विजयं प्राप्नोत्, तस्मात् प्रधानः शासकः निर्गतवान्।
किन्तु जन्माधिकारः योसेफस्य आसीत्:)
5:3 अहं वदामि, इस्राएलस्य प्रथमजातस्य रूबेनस्य पुत्राः हनोकः,...
पल्लुः हेज्रोन्, कार्मी च ।
५:४ योएलस्य पुत्राः; तस्य पुत्रः शेमैया, पुत्रः गोगः, पुत्रः शिमेयः।
५:५ तस्य पुत्रः मीका, पुत्रः रेआया, पुत्रः बालः।
५:६ तस्य पुत्रः बेराहः, यं अश्शूरराजः तिलगथपिल्नेसरः अपहृतवान्
captive: सः रूबेनीनां राजकुमारः आसीत्।
5:7 तस्य भ्रातरः च स्वपरिवारेण, यदा तेषां वंशावली
वंशजाः गणिताः, प्रधानाः येईएलः जकर्याहः च।
5:8 अजाजस्य पुत्रः बेला, शेमस्य पुत्रः, योएलस्य पुत्रः, यः निवसति स्म
अरोएर्-नगरे नेबो-बाल्मेओन्-पर्यन्तं यावत्।
५:९ पूर्वदिशि च सः प्रान्तरप्रवेशपर्यन्तं निवसति स्म
यूफ्रेटिस नदी, यतः तेषां पशवः देशे बहुसंख्याकाः आसन्
गिलियद।
5:10 शाऊलस्य काले ते हगारीभिः सह युद्धं कृतवन्तः, ये पतितवन्तः
तेषां हस्तः, ते पूर्वदेशे सर्वेषु तंबूषु निवसन्ति स्म
गिलियदस्य ।
5:11 ततः गादस्य सन्तानाः तेषां समक्षं बाशानदेशे निवसन्ति स्म
साल्काम् प्रति।
5:12 योएलः प्रमुखः, शाफामः, जनाई, बाशाननगरे शाफाट् च।
5:13 तेषां पितृवंशस्य भ्रातरः माइकेलः,...
मेशुल्लमः शेबा च योरै च जचनं जिया हेबरः सप्त।
5:14 एते हुरस्य पुत्रस्य अबीहैलस्य, यारोहस्य पुत्रस्य।
गिलादस्य पुत्रः, माइकेलस्य पुत्रः, येशीशायस्य पुत्रः, तस्य पुत्रः
बुजस्य पुत्रः जहदो;
५:१५ अहि अब्दीएलपुत्रः गुनिपुत्रः तेषां गृहप्रमुखः
पितरः ।
5:16 ते बाशानदेशे गिलियदनगरे तस्याः नगरेषु सर्वेषु च निवसन्ति स्म
शारोनस्य उपनगराणि, तेषां सीमासु।
5:17 एते सर्वे वंशावलीद्वारा गणिताः आसन् योथमराजस्य काले
यहूदा, इस्राएलराजस्य यारोबामस्य काले च।
5:18 रूबेनस्य पुत्राः, गादीयाः, मनश्शे गोत्रस्य अर्धभागस्य च...
शूराः, बकलाखड्गसहिताः, धनुषा च विस्फोटकसमर्थाः, ।
युद्धकुशलाश्च चत्वारिंशत्सहस्राणि सप्तशतानि च
त्रिशतं, तत् युद्धाय निर्गतम्।
5:19 ततः ते हगारीभिः सह, येतुरैः, नेफिशैः च सह,...
नोदब ।
5:20 तेषां विरुद्धं तेषां साहाय्यः अभवत्, हगारीजनाः च प्रविशन्ति
तेषां हस्तः, तेषां सह ये च सर्वे आसन्, यतः ते ईश्वरं क्रन्दन्ति स्म
युद्धं कृत्वा तेभ्यः प्रार्थितः; यतः ते स्वविश्वासं स्थापयन्ति
तस्य।
5:21 ते स्वपशून् अपहृतवन्तः; तेषां उष्ट्राणां पञ्चाशत् सहस्राणां, तथा च
मेषाः द्विशतपञ्चाशत्सहस्राणि, गदानां च द्विसहस्राणि, तथा च
पुरुषाः शतं सहस्रम्।
5:22 यतः युद्धं परमेश्वरस्य आसीत् इति कारणतः बहवः हताः पतिताः। ते च
बन्धनपर्यन्तं तेषां स्थाने निवसन्ति स्म।
5:23 मनश्शे अर्धगोत्रस्य सन्तानाः तस्मिन् देशे निवसन्ति स्म
बाशानतः बालहेर्मोनपर्यन्तं सेनीरपर्यन्तं, हरमोनपर्वतपर्यन्तं च वर्धितः।
5:24 एते च तेषां पितृणां गृहस्य प्रमुखाः आसन्, एफरः,...
ईशी एलीएलः अज्रीएलः यिर्मयाहः होदवियाहदीएलः च।
वीर्यवान् वीर्यवान् प्रसिद्धाः पुरुषाः तेषां गृहशिराः |
पितरः ।
5:25 ततः ते स्वपितृणां ईश्वरस्य अतिक्रमणं कृत्वा अ
देशस्य जनानां देवानां पश्चात् वेश्यावृत्तिः, येषां विनाशः ईश्वरः अकरोत्
तेषां पुरतः।
5:26 इस्राएलस्य परमेश्वरः अश्शूरराजस्य पुलस्य आत्मानं प्रेरितवान्,...
अश्शूरराजस्य तिलगथपिल्नेसरस्य आत्मानं सः तान् नीतवान्।
रूबेनीयाः, गादीयाः, मनश्शेः अर्धगोत्राः च।
तान् हला, हाबोर, हारा, नदी च आनयत्
गोजान्, अद्यपर्यन्तं ।