१ इतिहासः
४:१ यहूदापुत्राः; फारेजः हेस्रोनः कार्मी च हुर् शोबलः च।
4:2 शोबलस्य पुत्रः रेयायाहः जातः। जहथः च अहुमैं जनयति स्म, च
लहद । एते ज़ोरथिनां कुटुम्बाः सन्ति।
4:3 एते च एतस्य पितुः आसन्; यज्रेलः इश्मा इदबाशः च।
तेषां भगिन्याः नाम हजेलेल्पोनी आसीत्।
4:4 पेनुएलः गेदोरस्य पिता एजेरः हुशाहस्य पिता च। इति
बेथलेहेमस्य पिता एफ्रातस्य प्रथमजातस्य हुरस्य पुत्राः।
4:5 तेकोआ-पितुः अशूरस्य हेला-नारा-इत्येतयोः भार्याद्वयम् आसीत् ।
4:6 ततः नारा अहुजम्, हेफर, तेमेनी, हाहश्तारी च जनयति स्म।
एते नारस्य पुत्राः आसन्।
4:7 हेलायाः पुत्राः जेरेथः, यजोअरः, एथनानः च आसन्।
4:8 ततः कोजः अनुबः, ज़ोबेबा च, अहरहेलस्य पुत्रस्य च वंशान् जनयति स्म
हरुम् ।
4:9 याबेजः भ्रातृभ्यः अधिकं गौरवपूर्णः आसीत्, तस्य माता च आहूतवती
तस्य नाम याबेज इति उक्तवान् यतः अहं तं दुःखेन जनितवान्।
4:10 ततः याबेजः इस्राएलस्य परमेश्वरं आह्वयत्, “अहो त्वं इच्छसि।”
आशीर्वादं कुरु खलु, मम तटं विस्तारय, यत् तव हस्तः सह स्यात्
मां, यत् त्वं मां दुष्टात् रक्षसि, येन मां दुःखं न प्राप्नुयात्!
ईश्वरः तस्मै यत् याचितवान् तत् अनुमोदितवान्।
4:11 ततः शुआहस्य भ्राता केलुबः मेहिरं जनयति स्म, यस्य पिता
एष्टोन् ।
4:12 एष्टोनः बेथ्राफा, पसेहः, तेहिन्ना च पिता
इर्नाहश । एते रेचः पुरुषाः।
4:13 केनाजस्य पुत्राः च; ओथनीएलः सेरायः च ओथनीएलस्य पुत्राः;
हठथः ।
4:14 मेओनोथायः ओफ्रां जनयति स्म, सेरायः च योआबं जनयति स्म, यः तस्य पिता
चरशिमस्य उपत्यका; ते हि शिल्पिनः आसन्।
4:15 यफुन्ने पुत्रस्य कालेबस्य पुत्राः; इरुः एला च नाम: तथा च
एलाहस्य पुत्राः केनाजः अपि।
4:16 येहलेलीलस्य पुत्राः च; सिफः, सिफा, तिरिया, असरीलः च।
4:17 एज्रास् य पुत्राः येतेरः, मेरेदः, एफरः, यालोनः च
सा मरियमं शम्माई च एष्टेमोआ-पितरं ईश्बां जनयति स्म।
4:18 तस्य पत्नी यहूदिया गेदोरस्य पिता जेरेदं, हेबरं च जनयति स्म
सोचोः पिता, जेकुथिएलः च ज़ानोहस्य पिता। एते च
फारोपुत्र्याः बिथियायाः पुत्राः, ये मेरेदः गृहीतवान्।
4:19 तस्य भार्यायाः होदियायाः पुत्राः नाहमस्य भगिनीयाः पिता
केइलः गार्मिट्, एष्टेमोआ च माचथिः।
4:20 शिमोनस्य पुत्राः अम्नोन्, रिन्ना, बेनहानन्, तिलोन् च आसन्। तथा
ईश्याः पुत्राः सोहेतः, बेन्सोहेथः च आसन्।
4:21 यहूदापुत्रस्य शेलाः पुत्राः लेकायाः पिता एरः,...
मारेशस्य पिता लादः, तेषां गृहस्य कुलाः च
अश्बेयाः गृहस्य सुन्दरं लिनेन निर्मितवान्।
4:22 योकीमः, चोजेबा, योआशः, साराफः च, येषां कृते...
मोआबदेशे, याशुबिलेहेमदेशे च शासनम्। एतानि च प्राचीनानि वस्तूनि।
4:23 एते कुम्भकाराः, वनस्पतिषु वेष्टनेषु च निवसन्ति स्म।
तत्र ते राज्ञा सह तस्य कार्यार्थं निवसन्ति स्म।
4:24 शिमोनस्य पुत्राः नमुएलः, यामीनः, यारीबः, जेराः, शाउलः च आसन्।
4:25 तस्य पुत्रः शल्लुमः, पुत्रः मिब्सामः, पुत्रः मिश्मा।
४:२६ मिश्मस्य च पुत्राः; तस्य पुत्रः हमुएलः, पुत्रः जक्कूरः, पुत्रः शिमेयः।
4:27 शिमेयस्य षोडश पुत्राः षट् कन्याः च आसन्। किन्तु तस्य भ्रातरः न कृतवन्तः
बहवः बालकाः, न च तेषां सर्वे कुटुम्बाः बहुसंख्याकाः अभवन्, इव
यहूदायाः सन्तानाः।
4:28 ते बेर्शेबा, मोलादा, हजरशूल च निवसन्ति स्म।
4:29 बिल्हे, एजेमे, तोलादनगरे च।
4:30 बेथुएलनगरे, होर्मानगरे, जिक्लाग्नगरे च।
4:31 बेथमार्कबोत्-हजरसूसीम-बेथबीरे-शारैम्-नगरे च।
एतानि दाऊदस्य शासनकालपर्यन्तं तेषां नगराणि आसन्।
4:32 तेषां ग्रामाः एतम्, ऐन, रिम्मोन, तोचेन्, आशान् च आसन्।
पञ्च नगराणि : १.
4:33 तेषां सर्वे ग्रामाः ये समाननगराणि परितः आसन्, ते बालपर्यन्तं।
एते तेषां निवासस्थानानि, तेषां वंशावली च आसन्।
4:34 मेशोबाबः जमलेक् च अमाजियापुत्रः योशा च।
4:35 योएलः, येहू च योसिबियापुत्रः, सेरायस्य पुत्रः, तस्य पुत्रः
असिएल, ९.
4:36 एलिओएनायः याकोबाः येशोह्याहः असायः अदिएलः च...
येसिमीएलः, बेन्याहः च ।
4:37 शिफीपुत्रः ज़ीजा, एलोनस्य पुत्रः, यदयायस्य पुत्रः, द...
शिमरीपुत्रः, शेमैयाया: पुत्रः;
४:३८ एते स्वनाम्ना उल्लिखिताः स्वकुटुम्बेषु राजपुत्राः आसन्, तथा च
पितृणां गृहं बहु वर्धितम्।
4:39 ते च गेदोरस्य प्रवेशद्वारं गतवन्तः, पूर्वदिशि यावत्
द्रोणी, स्वसमूहानां कृते चरागाहं अन्वेष्टुं।
4:40 ते स्थूलं चरागणं शुभं च प्राप्नुवन्, भूमिः विस्तृता शान्तः च आसीत्।
शान्तिपूर्णं च; यतो हि हामवंशजाः पुरा तत्र निवसन्ति स्म।
4:41 यहूदाराजस्य हिजकियाहस्य काले एते नाम्ना लिखिताः।
तेषां तंबूः, तत्र प्राप्तानि निवासस्थानानि च आहृत्य
अद्यपर्यन्तं तान् सर्वथा नाशयित्वा तेषां कक्षेषु निवसति स्म, यतः
तत्र तेषां मेषाणां कृते चरागारः आसीत्।
4:42 तेषु केचन शिमोनपुत्रेषु पञ्चशताः जनाः गतवन्तः
सेइरपर्वते, तेषां सेनापतिनां कृते पलातिया, नरियाहः,...
इशीपुत्रौ रफया उज्जीएलः च।
4:43 ते शेषान् अमालेकीन् पलायितान् आहत्य निवसन्ति स्म
तत्र अद्यपर्यन्तम्।