१ इतिहासः
3:1 एते दाऊदस्य पुत्राः हेब्रोन्नगरे तस्य जन्म प्राप्नुवन्।
यज्रेलीया अहिनोआमस्य प्रथमजातः अम्नोन्; द्वितीयः दानियलः, of
कार्मेली अबीगैलः : १.
३:२ तृतीयः अब्सालोमः माकायाः पुत्रः तलमाइराजस्य पुत्री
गेशूरः चतुर्थः हग्गीथस्य पुत्रः अदोनियाः।
३:३ पञ्चमः अबितालस्य शेफतिया, षष्ठः इत्रेमः तस्य भार्यायाः एग्लायाः।
3:4 एते षट् हेब्रोन्नगरे तस्य जन्म प्राप्नुवन्। तत्र च सप्तवर्षं राज्यं कृतवान्
षड्मासान् च यरुशलेमनगरे त्रयस्त्रिंशत् वर्षाणि राज्यं कृतवान्।
3:5 एते येरुसलेमनगरे तस्य जन्म प्राप्नुवन्। शिमेया, शोबाब च, तथा
नाथनः सोलोमनः चत्वारः अम्मीएलस्य पुत्री बथ्शूयाः च।
३:६ इभरः एलीशामा एलीफेलेट् च।
3:7 नोगा च नेफेग च याफिया च।
3:8 एलीशामा एलियादा एलीफेलेट् च नव।
3:9 एते सर्वे दाऊदस्य पुत्राः उपपत्नीपुत्रान् विहाय,...
तामर तेषां भगिनी।
3:10 सोलोमनस्य पुत्रः रहबोआमः, तस्य पुत्रः अबिया, तस्य पुत्रः आसा, यहोशाफातः
तस्य पुत्रः, २.
३:११ तस्य पुत्रः योरामः, पुत्रः अहजिया, पुत्रः योआशः।
3:12 तस्य पुत्रः अमाजिया, पुत्रः अजरिया, पुत्रः योथमः।
3:13 तस्य पुत्रः आहाजः, पुत्रः हिजकियः, पुत्रः मनश्शेः।
३:१४ आमोनः तस्य पुत्रः, तस्य पुत्रः योशियः।
3:15 योशियाहस्य पुत्राः प्रथमः योहाननः द्वितीयः
यहोयाकीमः तृतीयः सिदकियः चतुर्थः शाल्लुमः।
3:16 यहोयाकीमस्य पुत्राः तस्य पुत्रः यकोनिया, तस्य पुत्रः सिदकिया।
3:17 यकोनियायाः पुत्राः च; अस्सिरः, तस्य पुत्रः सलाथिएलः, २.
3:18 मल्कीरामः, पेदाया, शेनाजरः, यकामिया, होशामा,...
नेदाबियाः ।
3:19 पेदायाहस्य पुत्राः जरुब्बाबेलः शिमेई च, तस्य पुत्राः च
जरुब्बाबेल; मेशुल्लमः, हननिया च, तेषां भगिनी शेलोमीथः च।
3:20 हशुबा, ओहेल, बेरेकिया, हसादिया, जुशाभेसेद, पञ्च।
3:21 हनन्यायाः पुत्राः च; पलातिया च यशायाहः, रफयाया: पुत्राः।
अर्नानस्य पुत्राः, ओबदियायाः पुत्राः, शेकनियायाः पुत्राः।
3:22 शेकनियायाः पुत्राः च; शेमैया: शेमैयाया: पुत्रा: च; हट्टुश, ९.
इगेलः, बरियाः, नेआरियाः, शाफतः च षट्।
3:23 नेरियायाः पुत्राः च; एलिओएनाई हिजकिया च अज्रिकाम च त्रीणि।
3:24 एलिओएनायस्य पुत्राः होदया, एलियाशिबः, पेलायाहः,...
अक्कूबं योहाननं च दलाईया च अननी च सप्त।